SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ त्रिवखता श्रीआचागंग सूत्र चूर्णिः ५ उद्देशः ॥२७३॥ PAHILOPERA URIRL HATHMANDPAREN IONIDHIHITS एस एव सीतफासाहिगारो, परित्राणं च वत्थं, तस्स उपाय आसेवणं, जत्थ इमं सुत्तं परिणामपसिद्धीए-जे भिक्खू तिहिं वत्थेहिं परिवुसिते जे इति अणुदिट्ठस्स गहणं, भिक्खू पुत्ववण्णितो, सो जहा पडिमापडियनगो, परिउसितोपज्जुसितोथितोत्ति वा एगट्ठा, ण एत्तो परं मए वत्थाणि घेत्तवाणि, पादं तेसिं चउत्थं, पडिग्गहो गहितो, तओ ओहोवधीत्वेन पातग्गहणे सनि| जोगो सत्त, तिन्नि वत्थत्ति एते दस, एकारसमं स्यहरणं, बारसमा मुहपोतिया, ते पुण दो सोत्तिया एको उण्णितो, कप्पाणं तु | पमाणं संडासो, अहवा दो घ रयणीओ चिट्ठगं पाउणंति, पढमं एक पाउणंति खोमियं, पच्छा अतिसीतेण बिइज्जयं तस्सुवरिं, | तहावि अतिसीते ततियं पाउणति, सव्वत्थ उन्नितं वाहि, ततो परं महासीते चउत्थं न गिण्हति, अतो एतं सुतं-जे भिक्खू तिहिं | वत्थेहि, तस्स णं णो एवं भवति-चउत्थं वत्थं धारिस्सामि, मणसावि एवं ण भवति, से अहेसणिजाई वत्थाई जाएजा से इति जो गच्छणिग्गओ जहेसणिज्जंति जहा जिणकप्पियस्स एसणा भणिता, उवरिल्लियाहिं दोहिं अग्गहो, अमिग्गहो अन्नतरिज्जाए, एवं जाएना अदापरिग्गहाई वत्थाई धारेज्जा, जहा परिग्गहियाणि चेव धारए, णो धोएज्जा णो ररजत्ति कसायधा|तुकद्दमादीहिं, धोतरत्तं णाम जं धोवितुं पुणो रयति, अन्न अरुचमाणगं धोइउं अण्णेण रयति, जहा अहोयरत्तं तहा अपरिकम्मियंपि, सो भगवं उज्झियधम्मियाणि चेव धारेति अहरणिज्जाई, तेसिं इमो गुणो–अपलिउंचमाणो गामंतरेसु, पलिउंचणं समंता, यदुक्तं भवति-अन्नेग समं गमणं, अहबा कक्खंतरे वा गंठिए वा गोवेति चोरभएण, पंथे दुइज्जमाणे गामंतरेसु, अहवा । गड्डाए वा दरीए वा ण णिहेति, जहा पंथे तहा भिक्खंपि हिंडतो अपलिउंचंतो हिंडति, ण य चोरभयाईणि पडिलेहेति, पडिले| हिंतोवि अपडिलेहेउं चरमाणो पडिलेहेइ, णिञ्च मेव तस्स पगासपडिलेहणा, ओमचेलिते गणणेग पमाणेण य, गगणपमाणेणं तिणि A ॥२७३।। RIES
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy