SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ श्रीआचा रांग सूत्र आतापननिषेधः चूर्णिः ॥२७२॥ तत्थ भणिजइ-णो एवं खलु मे कप्पति अगणिकायं उज्जालित्तए वा, ईसित्ति जालणं उजालणं, तं कायं आयावित्तए | वा, कायो सरीरं, ईसिं तावणं भिसं तवणं आतावणं पतावणं, पुणो २ वा तावणं पतावणं, अन्नेसि वा वयणाए अ, णो मणेण कप्पति सेवेतुं, लब्धं अग्गि ताव पज्जालेहि तत्थ कायं तविस्सामि एवं ण वयणेषवि वत्तव्यं, जाव कोइ अवुत्तोवि अग्गि ममट्ठाए पजालए सोऽवि पडिसेहेयव्यो, सो सेवं वयंतस्स सियायि एवमधारणे वदतोवि परो स एव गाहावई, पाणाई समारंभ घाएत्ता घुणादि कट्ठादिसंसिते संमं उद्दिस्स समुद्दिस्स एगंवा साधु उदिस्स, की कट्ठाणि किणिता, कट्ठाणि पामिचेति अलातं वा, | अच्छिज्ज णाम अच्छिदित्ता अण्णेसिं कट्ठाणि, अणिसटेण वा कट्ठा णिति, इंधणेण अगणिकायं उजालिज्ज वा पज्जालिज्ज वा, |तं च भिक्खु अगणिकायं जाणित्ता आज्ञापयति, यदुक्तं भवति-उदिस्सति, तस्स गाहावइस्स जह मम अट्ठाए अग्गी पजालिए, |ण बट्टति, जतिवि सयट्ठाए गिहीहिं पज्जालिते तहावि ण वट्टइ आतवित्तए वा पतावित्तए वा, ताहे सो गाहावई आउट्टो वंदित्ता | तं साहुं ताहे चेव इंगालसगडियाए एतस्स कायं आतावेति, तत्थवि तं भिक्खू पडिलेहाए पडिलेहा णाम सुतोवदे ताए आग| मित्ता-जाणित्ता आणाविज अणासेवणाएत्ति परेणवि ण मे कप्पति कातो आतवित्तए वा०, आतवितो वा सातिज्जित्तए, | जत्थ सो ठितो तत्थ गंतुं एगल्लविहारपडिवण्णस्स वा अणेगल्लविहारपडिवण्णस वा पडिमागतस्स वा इहरहा बा तस्स समीवे पाणाई भूयाई जीवाई सत्ताई समारंभ समुद्दिस्स कीतं पामिचं जाव अच्छिज्जं अणिसट्टे अगणिकायं उज्जालित्ता वा तस्स कायं आतावेति वा पतावेति वा तं च भिक्खू पडिलेहाए आगमित्तए, यदुक्तं भवति-ज्ञात्वा, आणवेज्जा अणासेवणाए-अणुवभोगाइत्ति बेमि तित्थगरोवदेसाओ॥ इति विमोक्षाध्ययनस्स तृतीयोदेशकः॥ Shutti A ॥२ alim
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy