________________
श्रीआचा
गंग सूत्रचूर्णिः ॥२७१ ॥
वेरमणं, भणिया मूलगुणा । इदाणि उत्तरगुणा- पिंडविसोही०, अविय- आहार एव वत्थुओ पिंडो आहारोवचया देहत्ति पभंगुरा, ओदे दयं दयाति जे संणिहाणस्स आहारगवेसणोवायो तु 'से भिक्खू कालण्णे बलण्णे जाव दुहतो छित्ता णिआति'त्ति एतं पूर्ववत्, भिक्खावेलाधिगारो चेव वहति, सो य मज्झिमवओ अधिकृतो साहू, अभिगतत्थो, णवि अतितरुणो णवि अतिविद्धो य, तरुणस्प बलवन्तसरीरस्स ण सीतेण अंगं थरथरेति, वद्वे तु कंपमाणेवि वरो ण मेहुणसंकाए संकिजति, तेण मज्झि मवतो अधिकृतो साहू, सो य उच्चनीयमज्झिमाई अडंतो एगस्स ईश्वरस्य गिहं पविसित्ता बाहिरे ठितो, सीतवाया य तेण वारेण पविसइ, तस्स अंगं सव्वं कंपति, सो य इन्भो मियलोमपाउयो कुंकुमाणुगत अगरु विलित्तगत्तो इसित्ति सुराए व मत्तो इस्सरिय उन्हाए अणुगतो, पुणो य अंगारसगडियाए अणुतप्पमाणो अंतेपुरपरिवुडो वरइत्थिणहगीतोवरमे कथंचि तं साहुं दठ्ठे कंपमाणं चिंतयति - किमयं साहू सीतेण कंपति ? उत एयाओ ममित्थीओ अलंकियाओ दहं मणस्स खोभो जातो ?, जेण से वतीवि धूत| मित्र कदलीपत्रं थरथरेति इति, एवं साहुं सीयफासेण वेवमाणगायं दहं आसणा ओवट्ठाय तमुवसंक्राम्य ब्रवीति - आउसंतो ! समणा ण खलु ते गामधंमा उबाहंति ?, आउसोत्ति आमन्त्रणं, समेति व वाणी समणो, अत्रणीयउवणीतवयणं, खलु ते गामधंमा ओवाहंति, खलु विशेषणे, किं विशेषयति-१ इत्थीविसता गामा गणीया वा गामा सद्दातिविसया तेसिं धम्मो गामः, यदुक्तं भवति सभावो, इसित्ति बार्धति जेण ते अंगं वेपति, इति पुट्ठो जति विरहितो तो सऽणिच्चं भाविंतो वेति — हे आउ ! अप्पं खलु मम गामधम्मा ओबार्हति अप्पंति अभावे भवति थोवे य, एत्थ अभावे, अप्पं च खलु मे गामधम्मा उवाहंति, सीयं फासं चऽहं णो चएमि अहियासित्तए, जेण मे अंगं थरथरेति, सो भणइ-अग्गीओ चालिञ्जउ, तत्थ तावेह अप्पाणं,
कालज्ञ
त्वादि
॥२७१ ॥