________________
रांग सूत्र
चूर्णिः ॥२७४॥
पमाणं, पमाणेण य संडासो दो य रयीओ, एवं खु वत्थधारिस्स सामग्गियं एवमिति जं भणितं, समस्तं ता सामग्गी || त्रिवेखता D| सामग्गिओ जातं सामग्गीजातं उवगरणं, पव्वइयं झाणं तथा चरित्रं च असढभावस्स, अह पुण एवं जाणिज्जा अह अणंतरे, | पुण विसेसणे, पयोयणेण विणा ण धरति अयं विसेसो, अहवा इमो विसेसो, एवमवधारणे, जाणेज्जा-विदिज्जा, उविच्च अतिकंतो हेमंतो, गिम्हे पडिवन्ने चित्ते वइसाहे च, अहापरिजुन्नाई वत्थाई परिढविज्जा सवाईपि, जति बितिज्ज हेमंतं ण पावेंति तो परिदुवेइ, तहा जुन्नाइं परिववित्ता अट्ठ मासे अपाउओ चेव भवति, अह पुण एवं जाणिजा-पडीदुल्लहाई, न भविस्संति वा, ताहे जं जुण्णं तं परिदृवित्ता सेसगाणि धारेति, ण पाउणति, अहवा संतरुत्तरेत्ति, जति चित्ते सीतं पडति जहा गोल्लविसए ताहे संतरुत्तरो भवति, एगं अंतरे एगं उत्तरे सवडीभवति, अहवा दोणि अतिजुण्णाई एको साधारण ताहे दोनि परिदुवित्ता एगं धरेतित्ति एगसाडो, यदुक्तं भवति-एगप्रावरणो, सोवि क्खोमिओ, इतरहा हि तस्स चोलपट्टोविण कप्पति, कतो पुण साडओ?, एतं चेव दुल्लभवत्थेहिं वा जुण्णाई परिदृवित्ता एगंधारेति, किमत्थं सो एगेगं उद्धरति ?, ततो भण्णति-लाधवियं आगमेमाणे, लघुत्तं लापवितं, दव्वलापवितं उवगरणलापवितं सरीरलापवितं च, भावे अप्पकोहे अप्पमाणे अप्पमाणे अप्पलोमे, इह | पुण उवगरणलापवितं अधिकृतं, आगममाणे चिंतेमाणे, से जहेयं भगवता पवेइयं जाव सम्मत्तमेव समभिजाणित्ता एवं पूर्ववत् , उवगरणविमोक्खो भणितो। इदाणि सरीरविमोक्खं भण्णति, भणियं णिज्जुत्तीए-उबगरणसरीराण चउत्थए, सोणपु सरीरविमोक्खो उस्सग्गेण भत्तपच्चक्खाणेण ठाइ पाओवगमणेण वा, अववादो वेहाणा, णसेण वा गिद्ध पुढेण वा णं, तं कई ?, वुच्चतिजस्स वा जेमि वा मिक्स पूर्ववत , पडीमापडीवण्णो गच्छवासी वा भवति, जतेति स तं सरीरावत्थं दहूं उबसगंवा, तबिह- ॥२७४॥