SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ वायुकायः चूर्णिः बीजाचा- Mण अम्हं कोईवि पमादिजइ, जइ कोइ पमादेहिति तमि कहते तुम जाणिहिसि, वंदिए गतो, ताहे सेहो आतंकभया अप्पमत्तो रांग सूत्र- जातो, साहू पभणइ-किंचि पमादखलिते मा मम एयस्स सावगरक्खसस्स अक्खाहि वा जहेस पमादेति, एस दिटुंतो अयं उवणयो-एवं भवातंकमीतो छकायअवराहे ण करेइ, मा गरगादिसु अणेगसो छुभीहामि, पुढविक्कायंमि गतो उकोसं, अहवाऽसं॥३९॥ जमो-आतंको जेण कम्महेऊ, भणियं च-'आतंकदुक्खाणं सोय आतंको इह परत्थ य अहितो, जतिवि छकायसमारंभो वाउसमारंभो वा सुहं मण्णिजइ, जहा कच्छुकंडूइययं कंडुजातं सुहाइ कंडूइयस्स अंते डज्झति त्रिसप्पिति वा कच्छू, एवं छकायसमारंभेणं अधिकियकायसमारंभेण वा तालियंटादिणा सुहं अंते अणंतसो अहियं भवति, अहवा अहियंति णचा एताणि कायघातीणि कम्माणि, इहलोगदुच्चिण्णा कम्मा परलोकदुहा भवंति (चउ) मंगो, गुत्तिमादीहिं पुण जीवाणं अणुवरोहेणं असावजाणि कम्माणि, इहलोगसुचिण्णा कम्मा परलोगसुहविवागा भवंति, एवं चतुभंगो, एवं सो आतंकठाणदरिसी आयहितं जाणंतो अहितमिममवि जाणंति, सो एवं आयाहितं जाणंतो पभू भवति एगस्स दुगुंछणाए, सेसाणवि कायाणं, तत्थ इमो तस्स अणारंभे आलंबणविसेसो 'जे अज्झत्थं जाणई' अत्ताणं अधिकिच्च वट्टति तं अज्झत्थं, किं च तं ?, सुहं, सुहं सुहिणो अत्यंतरभूतं तेण आता चेत्र अज्झत्थं, तस्स पज्जाओ सुहं, तेण जं भणितं-अप्पाणं जाणति, बहिया णाम अपाणं मोत्तूणं सेसपाणगं तु, गतपडियागतलक्खणेण जो य बहिया जाणति, एवं दुक्खंपि जोएयव्वं, एवं सो उभयस्स जो जाणओ पभू भवति एगस्स दुगुंछणाए, आहआयसरीरे सुहं घेप्पइ, सुहदुक्खइच्छादीणि आयप्रत्यक्षाणि, बेइंदियादीगिवि परसरीरे इट्ठाणिपवित्तिणिवित्तीओ दटुं सुहं अप्पा अस्थित्ति पडिवज्जिज्जति, पुढविमादीणं चउण्ड य एगिदियाणं चक्खुसत्ता जीवसत्तं, अढिकललखज्जोदगाहारातिदिटुंतेहिं, ॥३९॥
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy