________________
श्रीआचारांग सूत्र
चूर्णिः
॥४०॥
वाउस्स पुण अचखुसस्स कहं जीव घेत्तव्यं, मण्णति, जणु अनिलसदेण वायुस्स जीवत्तं उववादितं, जम्हा य सपरकमो व. चायुकायः पुरिसो तिव्वमंदमझगतिविसेसेणं सयं पहाएति वेगेण य रुक्खादियं उम्मूलेति गतिमेत्ता, सरीराणुगतचेयणसरीरो य जहिया णिद्दा, अरूवी उ सो वेति, प्रत्यक्षणाणिणो तु तं चेयणं पेक्खंति, सेसाणं आयपञ्चक्खा, एवं वायूवि छउमत्थाणं फासपञ्चक्खो,
सो एवं पच्चक्खनाणी वा पभू भवति 'एगस्स इमं तुल्लमण्णेसिं'ति जाव समधरिता तुला अग्गतो वा मग्गतो वा ण पडति | एवं जह मे इटाणिद्वे सुहासुहे तह सव्वजीवाणं, भणितं च-"कद्वेण कंटएग व पाए विद्धस्स वेयणदृस्स । जा होति अणिव्वाणी णायवा सव्वजीवाणं ॥१॥ जह मम ण पियं दुक्खं जाणिय एमेव सबजीवाणं"। गाहा, सो एवं अप्पोवमेण परधम्मो जाणित्ता पभू य एगस्स दुगुंछणाए अण्णेसिं च, 'इह-संतिगता दवियंति इह माणुस्से पत्रयणे वा, समणं संति परिहरणा | दुगुंछा वा एगट्ठा, तं संति उवगता, दविया रागदोसविरहिता, अहवा दविया दोन्नि रागदोपा विएंति दविया, पत्तावि तालि| यंटमादिएहिं गातं बाहिरं वावि पुग्गलं णावखंत वीयितुं, पढिजह य 'इति संतिगता दविया' इति उवपदरिसणे, संति पत्ता दविया तथेव, साहू, ण सक्कादी, णावखंति असंजमजीवितं छकायसमारंभजीवितं वा, एगे पुण संजमजीवितेण जीवितावि पुणरवि तदेव छक्कायजीवितं अधिकृतकायजीवितं वा ते पुण हायमाणपरिणामा अट्टा परिजुण्णा आकंपिता जाव आतुरा परिताविता ध्रुवगंडिया णवरं 'अण्णे वऽणेगरूवेत्ति पुढवीए रयं उद्धृतं उदये वा ओसामहियाहिमादि अग्गिमि दीवसिहादि वणस्सईए कंदमूलादि तसे मच्छियमसगादि, सेसं तहेव । जाव से बेमि संति संपातिमा पाणा' जह अगणिकायउद्देसए णवरं एरिसं च खलु विसेसो जाणियव्यो । इदाणिं छण्हं जीवनिकायाणं समासेणं भण्णइ-'एत्यवि जाण उवातीयमाणा' एत्थं |