SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ चूर्णिः श्रीआचा-|| वा उद्देसो भण्णति, णव दारा तहेव, सुत्ताणुगमे सुत्तमुच्चारेयचं 'पभू य एगस्स दुगुंछणाए'पभुत्ति समत्थो जोएयेत्ति जोएते | UI रांग सूत्र ७ उद्देशः ॥ जहुद्दिद्वे कार सहइ सो एस भवति, कस्स ?-एयतीति एओ, मणियंच-"एयती वेयति चलति फंदति" अहवा एगस्स बाउक्कायस्स, | कहं एगो ?, सेसा चखुसा अयमचखुसो तेण एगो, अहवा एगो देसपञ्चक्खोवग्गहणे पभू, सद्दहणाए य भवति दुगुंछणाए, ॥ ३८॥ | दुगुंछणा णाम संजमणा अकरणा वज्जणा विउहणा णियत्तित्ति वा एगट्ठा, कहं एतं दुपरिहरं परिहरति ?, केण वा आलंबणेण', | भण्णति-'आतंकदंसी अहियंति णच्चा' तेहिं सारीरमाणसेहिं दुक्खेहिं अप्पाणं अंकेति आतंको, वाही वा आतंको, वक्ख-D) माणं वा अधणं फुसंति आतंका, छज्जीवकायसमारंभेण अधिकयसमारंभेग वा जं दुक्खं आतंकसणितं उप्पज्जा तं पस्सइ आतंकदंसी, तत्थ दव्वायंके इदमुदाहरणं-जितसत्तुराया सावओ, धम्मघोसथेरे पज्जुवासमाणो वेट्ठीभूतं सेहं पासति, अभिक्खणं | अभिकखणं पडिओतिज्जमाणं पुणरवि तदेवावराधं करेमाणं, तस्स हियट्ठाए सेसउच्छाहणत्थं च आयरियं अणुण्णवित्ता खारवि-IM |ज्जलोहीए खारो सज्जावितो जहिं पखित्तमित्ते पुरिसो अद्विसेसो भवती, आयरियस्स पुव्वं कहिया, रायपुरिसेहिं आयरिया । वाहिता भणंति-को मम सहाओ गच्छिा १, सज्झायवाउला सेसत्ति सेहो णीतो, तत्थ आयरिया रण्णो धम्म कहेंति, पुनस| बागएहि य रायपुरिसेहिं दो मतया पुरिसा आणीता, तत्थ एगो गिहत्थनेवस्थो एगो पासंडिणेवत्थो, गुरूहिं पुच्छियं-एतेहिं को अवराहो कतो?, राया भणइ-एस गिही मम आणालो करेइ, एस लिंगी तु मिन्नचिचो जह भणिए णाए अप्पाणं ण वेइत्ति मारित्ता मम उवणीता, ते दोऽवि खारातंके पक्खित्ता गोदोहमित्तेणं कालेणं अद्विसंकलिया सेसा, सो य राया सरोसंपित्र सेहं | निज्झायंतो आयरियं भणइ-अस्थि तुन्झवि कोइ छचो चरणालसो जाणं तं जीवंतगमेव आतंके छुभामित्ति, आयरिया मणंति ॥३८॥ DDESS.
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy