________________
चूर्णिः
श्रीआचा-|| वा उद्देसो भण्णति, णव दारा तहेव, सुत्ताणुगमे सुत्तमुच्चारेयचं 'पभू य एगस्स दुगुंछणाए'पभुत्ति समत्थो जोएयेत्ति जोएते | UI रांग सूत्र
७ उद्देशः ॥ जहुद्दिद्वे कार सहइ सो एस भवति, कस्स ?-एयतीति एओ, मणियंच-"एयती वेयति चलति फंदति" अहवा एगस्स बाउक्कायस्स,
| कहं एगो ?, सेसा चखुसा अयमचखुसो तेण एगो, अहवा एगो देसपञ्चक्खोवग्गहणे पभू, सद्दहणाए य भवति दुगुंछणाए, ॥ ३८॥
| दुगुंछणा णाम संजमणा अकरणा वज्जणा विउहणा णियत्तित्ति वा एगट्ठा, कहं एतं दुपरिहरं परिहरति ?, केण वा आलंबणेण', | भण्णति-'आतंकदंसी अहियंति णच्चा' तेहिं सारीरमाणसेहिं दुक्खेहिं अप्पाणं अंकेति आतंको, वाही वा आतंको, वक्ख-D) माणं वा अधणं फुसंति आतंका, छज्जीवकायसमारंभेण अधिकयसमारंभेग वा जं दुक्खं आतंकसणितं उप्पज्जा तं पस्सइ
आतंकदंसी, तत्थ दव्वायंके इदमुदाहरणं-जितसत्तुराया सावओ, धम्मघोसथेरे पज्जुवासमाणो वेट्ठीभूतं सेहं पासति, अभिक्खणं | अभिकखणं पडिओतिज्जमाणं पुणरवि तदेवावराधं करेमाणं, तस्स हियट्ठाए सेसउच्छाहणत्थं च आयरियं अणुण्णवित्ता खारवि-IM |ज्जलोहीए खारो सज्जावितो जहिं पखित्तमित्ते पुरिसो अद्विसेसो भवती, आयरियस्स पुव्वं कहिया, रायपुरिसेहिं आयरिया ।
वाहिता भणंति-को मम सहाओ गच्छिा १, सज्झायवाउला सेसत्ति सेहो णीतो, तत्थ आयरिया रण्णो धम्म कहेंति, पुनस| बागएहि य रायपुरिसेहिं दो मतया पुरिसा आणीता, तत्थ एगो गिहत्थनेवस्थो एगो पासंडिणेवत्थो, गुरूहिं पुच्छियं-एतेहिं को अवराहो कतो?, राया भणइ-एस गिही मम आणालो करेइ, एस लिंगी तु मिन्नचिचो जह भणिए णाए अप्पाणं ण वेइत्ति मारित्ता मम उवणीता, ते दोऽवि खारातंके पक्खित्ता गोदोहमित्तेणं कालेणं अद्विसंकलिया सेसा, सो य राया सरोसंपित्र सेहं | निज्झायंतो आयरियं भणइ-अस्थि तुन्झवि कोइ छचो चरणालसो जाणं तं जीवंतगमेव आतंके छुभामित्ति, आयरिया मणंति
॥३८॥
DDESS.