________________
ईर्याध्ययनं
श्रीआचारांग सूत्रचूर्णिः ॥३५५||
PIANSAR
A RRIAprilharitmunimingan
दव्वरिया सचित्तस्स जहा वाउणो पुरिसेण या पेरियं दव्वं, मणुस्सस्स वा गच्छतो अणाउत्तस्स, अचित्ता जहा रसस्स, परमाणुस्स वा, मीसगा जहा सगडस्स, खेत्तरिया जंमि खेत्ते भूमिवलं पड्डुच्च, कालएरिया जहा धूयते णयाणं, भावे रीया रियासमिती संजमे सत्तरसविहे संजमो, कहं वा णिदोसं गमणं समणस्स पुच्छा ?, वागरणे सोलस भंगा, पंथेण दिया जयणाए सालंबो पढमो सुद्धो, सेसाणं जत्थ आलंबणं अत्थि नाणादि, उप्पधि वासवाति, जयणाएवि सुद्धो चेव, गाहाणुलोमं बद्धा वा सोलस भंगा, सुत्ताणुगमे अन्भुवगते अभ्यर्ण प्राप्तः अभ्युपगत इत्यर्थः, वासा० वर्षासु वासो, वासे चेव, अहह्वा वासाकाले वातो वासे चेव | वर्षासु वर्षा इत्यर्थः, अभिमुखेन प्रविष्टः अभिप्रविष्टः वृद्धे काले पत्ते णो वासे भंगा, पाणग्गहणा इंदगोववीयोवगादी अभिसंभूता जावइया, अहुणुभिण्णा अङ्कुरिता इत्यर्थः, अंतरितो वरिसारत्तो जहा 'अंतरघणसामलो भगवं' अंतरालं वा अंते अणोकंतो लोएणं चरगादीहिं वा, अकंतावि अणकंतसरिसा णो विण्णाता पाणियंण वच्चति०, सेवं वाणो गा० से भिक्खू वा दीयारभूमि, णस्थि विहारभूमी सज्झायभूमी, पीढके णत्थि मया, इहरहा बरिसारते णिसिजा कुत्थति, फलगं संथारओ, सेजाओवहिमादि जहन्नेणं चउगुणं खेतं, विरायइ समिई विहारवसही आहारे उक्कस्सं तेरसणुणोववेयं चिक्खिल्ल पाण थंडिल गोरस वसही जणाउले वेजा । ओसध णिचता अधिपति पासंडा भिक्खु सज्झातो॥१॥णो सुलभे फासुते उंछे पुव्वुत्तं पिंडेसणाए, उवालएजा आगच्छेजा, विवरीएसु पसत्थए उल्लिएज्जा, अह पुण एवं जाणेजा चत्तारि मासा णिग्गमो तिविहो, आरेण पुण्णे परेण असिवादिसु कारणेसु, आयरियअसाधए आरेणवि, वाघातेण सुक्खेसु पव्वेसु, कत्तियपाडिवए, दसराए गतेसु, ततो परेण पवतेणवि णिग्गंतव्यं, आला दसराए यतिकंते बहुपाणे मसगादिसु, समणातिसु अगागएसु ण रीतेजा, विवरीते रीएजा, कहं १,
॥३५५॥
Amla
n