________________
शय्याध्य०
श्रीआचारांग सूत्र
चूर्णिः ॥३५४॥
देहि, वितिया पडिमा, ततिया अधासमण्णागता णाम जति बाहिं वसति बाहिं चेव दुक्कडाणि, णो अंतो, साहीओ ण वेसणीओ आणेयव्या, अहणं अंतो अंतो चेव इकडाणि चेव, णत्थि तो उक्कुडगो णेसिज्जिओ विहरिजा तच्चा पडिमा, अहावरा चउत्था अहासंगडा तत्थत्था अहासंगडा पुढविसिलाओ पट्टओ पाहाणसिला वा कट्ठसिला वा, सिलाइग्गहणा गुरुया अहासंधडग्गहणा भूमीए | एलगग्गं चेव, अलाभे उक्कुड्डुगणेसिजतो चउत्था पडिमा, मिच्छा, पडिमापडिवण्णा दीहतवे अप्पिण०, जय णाम सअंडं ण पञ्चप्पिणंति, अप्पडं पडिलेह पमजतोविय विणुधुणिय चलिय पञ्चप्पि० लेहित्ता व राओ वा वियाले वा पवडणमादी दोसा, सेजासंथारभृमीए गिज्झतीए इमे आचरियगाई एक्कारस मुतित्तु सेसाणं जहाराइणिया, गणी अण्णगणाओ आयरिओ, गणधरो अजाणं वावारवाहतो, सव्वेसिं एतेसिं विसेसो कप्पो, वातादीण य द्वाणं तत्थेव, समविसमपवायाण य तत्रैव, अंतो मज्झे वा, बहुफासुगादी सेजा संथारगा आलावगसिद्धा, णवरं आसादेति संघट्टेति आसतं-मुहं पोसियं-अधिट्ठाणं, पवायणिवायमादिसु पसत्थासु सइंगाला, अप्पसत्थासु सधूमा, पडिग्गहियतरं विहारं विहरेजा णो किंचि गिलाएजा वलादि णाम मातं करेति, कहं ?विसमदंसमसगादिसु बाहिं अच्छति अण्णत्थ वा इति ॥ शय्याऽध्ययनं परिसमाप्तं ।।
संबंधो सेजाओ भुजित्तु सण्णाभूमि गच्छंतस्स रिया अहासेजं च भिक्खं च मग्गंतस्स रिया सोहेयव्वा, ताए विही भाणियव्वा, ठाणाओ अणंतरं वा रिया, तस्स उद्देसगाहिगारो सोऽविरियाविसोधिकारगा (२१३) तहेति इमो विसेसो-पढमे पंवेसो णिग्गमो य सरते अद्धाणजयणा णावजयणा वा बितियए णावारूढे छलणं णाम जंघाहिं संतारिमे व पुच्छियव्वं सपच्चत्रायणिपञ्चवाये, ततिए दाणं नावियादीणं अप्पडिबद्धो य उवधिमि बच्चे, ण य रायसंपसारियं गाहावइसंपसारियं वा, वजेयव्वा,
॥३५४॥