________________
शय्याध्य०
श्रीआचारांग सूत्र
चूर्णिः
॥३५३।।
HINDUISmus
परिण्णायं जाव अणुजाणसि ता ता चेव वसिस्सामि, सो आउत्तो भण्णइ-अहं पुत्वं दिज्जिस्सामि जाव आउसो ! जाव तुमं जाव साहम्मियत्ति जत्तिया तुम इच्छसि जे वा तुम भणसि, णामेणं अणुसुओ मोत्तेणं विसेसिओ, कारणे एवं, णिकारणे ण हायंति, तेण परं जति तुम उवविजहिसि ण वा तव रोएइ, इह हि उवस्सओ वा भन्जिहिति, परेणवि, बाहरण्णामो णामो गोत्तं जाणेत्ता, | णामेणं उस्सुओ गोत्तेणं विसेसितो, भत्तपाणं ण गिण्हति, सागारिय सागारितो, पण्णो आयरिओ, अहवा विदू जाणओ, तस्स पण्णयस्स ण भवति, निष्क्रमणं प्रवेश संकड इत्यर्थः, वायणपुच्छणपरियट्टणधम्माणुओगचिंताए, सागारिए ण ताणि सकंति करेउं, तम्हा वाणादीणि ण कुज्जा, मझेण गंतुं वत्थए अकोसमादी, सिणाणादी सीतोदएण पंच. आलावगा सिद्धा, णिगिणाणग्गाओ ट्ठियाओ अच्छंति, णिगिणातो चलिअंति, मेहुणधम्म विनवेंति ओभासंति अविरतगा साहुं वा तवस्सि, मेहुणपत्तियं चेव अन्नं किंचि गुहा, आदिण्णो णाम सागारियमादिणा सलाखा, सचित्तं कम्म इति पढम संथारगं ण गेण्हेजा, वितिय अप्पंडं गुरुयं तंपि ण गेण्हति, ततियं अप्पंडं लहुयं अपाडिहारियं न गिण्हति, चउत्थे अप्पंडं लहुगं पाडिहारियं णो, अहावचंन गेण्हेजा, पंचमं अप्पंडं लहुगं पाडिहारियं अहावच्चं पडिगाहिज, लहुओ जो वीणागहणे आणिञ्जति, लहुओ आहावचे, पाडिहारिओ अट्ठ | भंगा, पढमो पसत्थो, इच्चेयाई आययणाई आयतणाणि वा, संसारस्स अप्पसत्थाई, पसत्थाई मोक्खस्स, पडिमा प्रतिज्ञा प्रतिपत्तिा , उदिस्सित णामं गेण्हेत्तुं, जहा इकडं वा इक्कडाकयारादिके, कढिणो किं घम्मादी वासरत्ते, जंतुयं तणजाती, परओ मंडओ, मोरगो तणजाती वा, तणं सब्वमेव जंकिंचि, कुसा दब्भा, कुचते सहए दब्बे, बच्चए सिन्धु, पलालं पलालमेव, एतेसिं | माणसेजं गिव्हंति जत्थ भूमी ओमिन्जेति, उद्दिद्वे कताइ छिदित्तु आणेज, गते ण पेहा विसुद्धतरा, पहा. णाम पिक्खित्तु, एरिसगं
alam alla
||३५३॥