________________
शातिब
लादि
श्रीआचागंग सूत्र
चूर्णिः २ अध्य. २ उद्देशः
IHRILLIA BHIMAmatumhathi WHIANDIPAHIRTHAPAININD RANI
खमेहि अप्पाणं पोसेति, तित्तिरबगलावगमादी सत्ते उच्छादयति, 'णातिबले सयणसंबंधी ते मम वरं बलिया भवंतु, तेहिं बलि| एहिं अहं बलिओ अपरिभृतो य भविस्सामि, एवं मित्तं सहवासाति, सो पेञ्चतलोगणिमित्तं धिज्जाइये पोग्गलेणं भुंजावेंति, जण्णा | य जयंति, एवमादि, देवबले पसत्थदेवबले य अपसत्थदेवबले य, पसत्थदेवबले दुब्बलियममित्तप्पमुहेण संघेण देवयाए बलनिमित्तं काउस्सग्गो कओ, अप्पसत्थदेवबले छगलगमहिसपुरिसमादीहिं चंडियाईदेवयाणं जागा कीरंति, 'राजबले'त्ति वृत्यर्थ | सेवते 'राजा त्राणमनर्थे मे, ततस्त्रिवर्गमेव च त्रिवर्ग साधयिष्ये वा विजयिष्यामि वा परं 'चोरवले'त्ति चोरा मम भागं देहिति दरिसिस्संति वा छिद्दे सत्तूणं मम रुयिता, अतिधीनो धूलीजंघा 'किविणा' विगलसरीरा 'समणा' चरगाति, एतेसिं अत्थत्थी जसत्थी धर्मार्थाय दयेंति 'इच्चेतेहिं' इति एतेहि विरूवरूवाणि णाम अणेगरूवाणि अण्णाणिवि जीवंतगदाणाणि मतकिच्चपुन्नदाणभर- | | णादीणि, एवमादिविरूवरूवेहि कजेहिं दंडं समारभति, पटिज्जइ य-'इतेहिं विरूवरूवेहिं कल्जेहिं दंडसमादाणं सपेहाए' | दंडयति जेण सो दंडो, दंडो घातो मारणंति एगट्ठा, समत्तं आताणं समादाणं, सयं पेहाए सपेहाए, भया कजति, पावमोक्खा, ण केवलं आतबलातिणिमित्तं, कायदंडा कीरति रायचोरादीणं, अहवा सव्वाई एयाई भया कअंति, मा मे सरीरं दुब्बलं भविस्मइ, नाततो वा रुस्सिहिंति, देवयावि पुव्वाचारखंडणेणं रुस्सेज्जा, अतिहिमादीणवि देती, बलं लोगस्स गणमतो भविस्सति, संमोक्खो पमोक्खो तं मोक्खं मन्नमाणो चरगादीणं देंति, आसंसणा णाम पत्थणा, सा इह परत्थ य, तत्थ इहलोगासंसारायादी वित्तिणिमित्तं सेविज्जति, परलोइयाणि रत्तातीण करेंति, णिदाणोवहता वा, एगपुप्फुपादाणेणं एवमादी आसादेति, 'तं परिपणाय मेहावी' तदिति तं आयबलादि, अहवा सव्वं एतं जहुद्दिष्टुं जं सत्थपरिणाए जं च इह अज्झयणे पदमुद्देसए वुत्तं दुविहं
NA
।६१॥