SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ A लोभजुगुप्सादि श्रीआचारांग सूत्र चूर्णिः २ अध्य० २ उद्देशः ॥६ ॥ NITA MAIYA तेण जतो तिण्णि कोडीओ पक्खिताओ भवंति, तंजहा-अग्गी उदगं इथिओ, कई ?, जइ कोइ वुच्चेजा-तिणि कोडीओ गिह || उदगादीणि मुय, सो इच्छिज्जा, एवं लोभं दुगुंछमाणो लद्धे कामे नामिगाहति, अमिमुहं गाहति अभिग्गाहति जहा चित्तोखुङओवा, 'सुट्ठ गाइतं सुट्ठ वाइयं सु? नच्चियं सामसुंदरी!।' दिजंतंपि रज्जं न इच्छति एस, एवं ददत्ताहिगारे अणुत्तरे, एवं ता सलोभो णिक्खंतो कोयि तं लोभं अलोभेण दुगुंछइ जाव सव्वथा खीणो, कोयि पुण विणावि लोभेण निक्खमइ जहा भरहोराया चाउरंतचक्कवट्टी, एवं कोहो माणो माया, अहवा अणंताणुबंधी अप्पञ्चक्खाण पञ्चक्खाणावरणा तित्रिवि लोभा गहिता, तेहि विणा णिक्खंतो, एवं कोहमाणमायावि तिण्णि तिण्णि, कोयि सहावि लोभेणं णिक्खंतो सरागसंजमो घेप्पड़, णवि सो तेसिं खवणाए उहितो अणिखतो भवति, अहवा सह जहा गोविंदो णिक्खतो, तंपि सेयं भवति, अहवा ओदणमुंडो जावि सावि पव्वा होति अहगं पुण णरस्स सुहवइणिज्जो, अहगं पुण ओदणमुंडो अच्छरामझगतो विलसामि, एअंसकम्मे जाणइ पासइ भरहो जहेह राया, अण्णे देसक्खएणं पडिलेहाए णावखंति विसयादि, सम्म उहिते आयतट्ठीए, एस अणगारेत्ति पवुच्चति-मिसं वुञ्चति, भणिता ददघितिणो, तबिबक्खा अप्पमत्थगुणट्ठाणवत्तिणी विसयकसायवसगा, अलोभं लोभेण दुगुंछमाणा लद्धे कामे निगृहमाणा, अविणयितुं लोभं निक्खंता मिच्छुगमादी, अणिकखंता वा सकम्मणो णो अणगारा पन्बुचंति, 'इच्चत्थं गढिए लोए वसति' पमत्तो गिहिलोगो पासंडिलोगो वसति भोगेसु विसयकसायातिपमत्तो अवधितित्ता अप्पसत्थरतिआउदो आयपरउभयहेउं अत्थोवज्जणपरो कालाकालसमुट्ठायी जाव एत्थ सत्थे पुणो २ पावाइवायमादिएमु जोगतियकरणतिएणं से यातबले अप्पा मे बलितो भविस्सति अपरिभृतो वा, बलितो भोगे भुंजीहामी जुझिहामि वा वंसालंकारो वा मे भविस्पति, तेण मंसमजपाणण्हाणादीहिं सरीरपुट्ठी- Remmhelaram Saama ॥६॥
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy