________________
उचनीचगोत्रादि
श्रीआचारांग सूत्र
चूर्णिः २ अध्यक ३ उद्देश:
गुणट्ठाणं विसयकसायानाणादि तहा कालाकालसमुट्ठाणि जराए य अमिभृतस्स परिवारपोसणपरिहाराणो हस्साते य० खणं च | इंदियपरिहाणी मूढभावं च जं जत्थ जुञ्जति तं दुविहाए परिणाए परिणाय रति अरति आउंटणं च जाव आसंसति, एवमादि | दुविहाए परिणाए मेरामेहावी णो पडिसेवे 'एतेहिं कजेहिंति जाई एताई आतबलादीणि उद्दिट्ठाई 'णेव' ण इति पडिसेहे एवसदो अभिधारणे, सयं-अप्पणा दंडं समारमिज्जा छसु जीवनिकाएसु, णोवि अण्णेणं, अबंपिन समणुजाणेज्जा जोगतिगकरणतिगेणं, एवं मुसावायं जाव परिग्गहं, किं कारणं ?, जे सत्थे तेहिं हिंसादिएहिं पगारेहिं दंडेति, वक्खमाणं च, तुमंसि णाम, केण एतं पवेदितं', भण्णति-'एस मग्गे आयरिएहिं पवेदिते' एस इति नाणादिजुत्तो भावमग्गो नाणादि आयरिएहिं पगरिसेण साधु वा वेदीतो प्रवेदितो, तंमि भगवंपवेदिते मग्गे भगवतो गौरवासव्वतित्थगरमत्ती संसारभीरुता 'जहित्य कुसले णोवलिंपेन्जासित्ति दव्वे कुसले कुसे लुणाति दन्वकुसलो एवं भावकुसलोवि णोवलिंपेज्जासित्ति, लेवो अप्पसत्थगुणमूलट्ठाणं विसयकसाया मातापितादि अण्णतरजोगलेको दकणिवातलेवो जो य उवरिगो ताणाति, तेण णोवलिंपेज्जासित्ति अप्पाहणिया॥ एवं लोगविजयस्स द्वितीयोद्देशकः॥...
कसायविसया भणिओ भावलेवो, एथवि कसाया वणिज्जंति इति अणंतरसूत्रसंबंधो, आतबलादीण माणणत्थं कज्जति | कायदंडाइ य अतो परंपरसूत्रसंबंधो, सो माणो अणेगसो संसारे पत्तपुव्वोत्तिकाउं भण्णति से असई उच्चागोते' से इति संसारी | असइ-अणेगसो अणन्तसो वा उच्चं दाणमाणसकारारिहं गोतं, नीयं विवरीतं, तंपि असई आसी भदंत !, नागार्जुणीयास्तु । | पदंति 'एगमेगे खलु जीवे अतीतद्धार असई उच्चागोए, असई णीयागोए, कंडगट्ठयाए णो हीणो णो अतिरित्तो' तत्थ कंडगं |
॥६२॥