SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ आशातनावर्जन श्रीआचारांग सूत्र चूर्णिः ॥२३८॥ | वितं लापवितं, लाघवाजातं लापवितं, यदुक्तं भवति-अलोभो, अणतिवातियं नाणादीणि जहा ण अतिवयति तहा कहेति, अहवा अतिपतणं अतिपातो, किं अतिवातेति ?, आयु सरीरं इंदियं बलं पाणातिवातो, ण अतिवातेति अणतिवातिय, तं तु सव्वेसिं पाणाणं, ण तु जहा कुलिंगीणं अम्हे नहंतव्वा, अन्ने हंतव्वा, एवं पभूताणं जीवाणं सत्ताणं अतिवातो ण भवति तहा तहा कहेइ, इमं च अन्नं विचिंतेति, तंजहा-के अयं पुरिसे? कं वा दरिसणं. अहवा 'दवं खितं कालं' गाहा, भिक्खू पुधभणितो, धम्मो अगारधम्मो अणगारधम्मो य अक्खाइजति-परूविजति, सो एवं अणुवीति भिक्खू धम्म कहेमाणो किं अन कुजा ?, वुञ्चति-णो अप्पाणं आसादिजाणो परं आसादिजा अहवा एतं च अणुचिंतेति जेण णो अप्पाणं आसादिज्जा, अश्लाघया अप्पा चेव घेप्पति, तव्वतिरित्तो परो साहू, आयं सातेतीति आसातणा, लोहगा लोउत्तरा य, एकेका दव्वे भावे य, लोइया दव्वे सचित्तादिदव्वासायणा, भावे तु जस्स जतो विजाइलंभो भवति ततो विणयातिखलितस्स आसायणा भवति, लोउत्तरिया दब्वे शरीरोवगरणाण | अण्णपाणातिसातणा दव्वासातणा, भावे नाणदंसणचरित्ततवविणय०, से धम्मं कहेंतो तहा कहेति जहा आसायणा ण भवति दुविहावि, दब्वे ताव तहा कहेति धम्म जेण आहारादिआयसायणा ण भवति, तंजहा-भिक्खुस्स अणुवरोहेण कहेयव्वं, पिंडियाए | वेलाए हिंडंतो ण लम्भति अपज्जत्तं वा, तेण विणा जा हाणी, अहवा के पुरिसे? कं वा दरिसणं एवं भावं कहेयव्वं, इथरा हि | उद्द्यो समाणो अक्कोसे तहाऽनुसेहिज वा विच्छिदिज या अवहरेज वा, तेण तस्स सरीरेदव्यासायणा भवति, उदूरुट्ठो वा मिक्खं पडिसेधेजा, आहारासायणाओ जा परिहाणी भावासायणा, ण तहा धम्मो कहेकव्वो जहा से परिहाणी भवति, जहा य सुत्तत्थ [तदुभयं आयपरतदुभयस्स सीतंति, सारण वारण चोयणा पडिचोयणा ते यत्थे, भणितं च-जोगे जोगा जिणसासणंमि०, N २३८॥
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy