SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ धर्मकथा श्रीआचारांग सूत्र चूर्णिः ॥२३७॥ अक्खेवणादीहिं कहाहिं, वेतिजति अणेण वेदो, वेदेतित्ति वेदो, जं भणितं-सम्मद्दिट्ठी नाणी, अन्नेवि जीवातिपदत्थे वेदापयतीति वेदवी, नाणदंसणचरित्ततवविणए वा। अहवा दव्वं खितं कालं पुरिसं सामत्थं च विदित्ता कहेतीति, णागज्जुणा तु | 'जे खलु भिक्खू बहुसुत्तो बज्झागमे आहरणहेउकुसलो धम्मकहियलद्धिसंपण्णो खित्तं कालं पुरिसं समा| सज्ज के अयं पुरिसे? कं वा दरिसणं अभिसंपण्णो? एवं गुणजाईए पभू धम्मस्स आघवित्तए; भणितो वेदवी, | किं तेसिं कहेइ सो वेदवी गिहत्थो साहू कारणा एगो गच्छसहगतो वा, अण्णाणिवि तज्जातीयाणि पुवभणिताणि पदानि विभासियव्वाणि, आयर(उवरय)दंडेसु वा जाव सोवढिएसु वा सोतुं इच्छा सुस्मूसा समसुसमाणाणं कहिजति । साहु आदितो वा वेदिते पवेदिते, तं च इमं कहेति संति विरतिं उवसमं णिव्याणं समणं संति, जं भणित-अहिंसा, लोगेवि वत्तारो भवंति-संतिकम्मं कीरंतु, यदुक्तं भवति-आरोग्गं अव्वाबाह, विरतिगहणा सेसाणि वयाणिगहियाणि, उवसमगहणा उत्तरगुणाण गहणं, तंजहाकोहोवसमं० लोभोवसमं, अणुवसंतकसायाणं च पव्वयराइसमाणेणं इहलोगपरलोगदोसे कधेति, इहलोगे डज्झइ तिवकसाओ० परलोगे णरगादि विभासा, णिव्वुति णिवाणं, तं च उवसमा भवति, इह परत्थ य, इह सीतिभृतो परिनिव्वुडोच, तहा 'तणसंथारणिवण्णो० परलोगेवि मोक्खो, तंजहा-कंमविवेगो असरीरया य०, सोयवितं सोयं, दव्वे भावे य, दव्वे पडादीणं भावे अलु| द्धता, लोगेवि वत्तारो भवंति-सुतिउ सो, णवि सो उकोडं लंचं वा गिण्हेति, अजवा जातं अजवितं-अमाता, मद्दवाजातं मदवितं, लाघवाजातं लापवितं, जं भणितं-अकोहत्तं । एवं पच्छाणुपुबीते केसिंचि, अण्णे तु असुतिकलसो तु कोहित्तिकाउं कोहोवि होतु, अपसण्णमणा कज्जाकजं ण जाणति तेण अमतिकोहो, सोयवियत्ता अकोहत्ताऽऽहता, अणाणुपुव्वीकमेण तु अजवितं मद्द TRANSLATION IRDAMANARTHANDIRHIP ॥२३७॥
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy