________________
धर्मकथा
श्रीआचारांग सूत्र
चूर्णिः ॥२३७॥
अक्खेवणादीहिं कहाहिं, वेतिजति अणेण वेदो, वेदेतित्ति वेदो, जं भणितं-सम्मद्दिट्ठी नाणी, अन्नेवि जीवातिपदत्थे वेदापयतीति वेदवी, नाणदंसणचरित्ततवविणए वा। अहवा दव्वं खितं कालं पुरिसं सामत्थं च विदित्ता कहेतीति, णागज्जुणा तु | 'जे खलु भिक्खू बहुसुत्तो बज्झागमे आहरणहेउकुसलो धम्मकहियलद्धिसंपण्णो खित्तं कालं पुरिसं समा| सज्ज के अयं पुरिसे? कं वा दरिसणं अभिसंपण्णो? एवं गुणजाईए पभू धम्मस्स आघवित्तए; भणितो वेदवी, | किं तेसिं कहेइ सो वेदवी गिहत्थो साहू कारणा एगो गच्छसहगतो वा, अण्णाणिवि तज्जातीयाणि पुवभणिताणि पदानि विभासियव्वाणि, आयर(उवरय)दंडेसु वा जाव सोवढिएसु वा सोतुं इच्छा सुस्मूसा समसुसमाणाणं कहिजति । साहु आदितो वा वेदिते पवेदिते, तं च इमं कहेति संति विरतिं उवसमं णिव्याणं समणं संति, जं भणित-अहिंसा, लोगेवि वत्तारो भवंति-संतिकम्मं कीरंतु, यदुक्तं भवति-आरोग्गं अव्वाबाह, विरतिगहणा सेसाणि वयाणिगहियाणि, उवसमगहणा उत्तरगुणाण गहणं, तंजहाकोहोवसमं० लोभोवसमं, अणुवसंतकसायाणं च पव्वयराइसमाणेणं इहलोगपरलोगदोसे कधेति, इहलोगे डज्झइ तिवकसाओ० परलोगे णरगादि विभासा, णिव्वुति णिवाणं, तं च उवसमा भवति, इह परत्थ य, इह सीतिभृतो परिनिव्वुडोच, तहा 'तणसंथारणिवण्णो० परलोगेवि मोक्खो, तंजहा-कंमविवेगो असरीरया य०, सोयवितं सोयं, दव्वे भावे य, दव्वे पडादीणं भावे अलु| द्धता, लोगेवि वत्तारो भवंति-सुतिउ सो, णवि सो उकोडं लंचं वा गिण्हेति, अजवा जातं अजवितं-अमाता, मद्दवाजातं मदवितं, लाघवाजातं लापवितं, जं भणितं-अकोहत्तं । एवं पच्छाणुपुबीते केसिंचि, अण्णे तु असुतिकलसो तु कोहित्तिकाउं कोहोवि होतु, अपसण्णमणा कज्जाकजं ण जाणति तेण अमतिकोहो, सोयवियत्ता अकोहत्ताऽऽहता, अणाणुपुव्वीकमेण तु अजवितं मद्द
TRANSLATION
IRDAMANARTHANDIRHIP
॥२३७॥