________________
स्पशादि
रांग सूत्र
सहनदि
श्रीआचा- ||2| तु एगंतेण संजमलूसगा, अदुवा(अहवावि)फुसंति अह इति अणंतरे, जस्स अविसदा उवसग्गा ते फासा, जं भणितं-आतसंवेय
णिज्जा, तेवि चउन्धिहा-घट्टणया थंभणया लेसणया पवडणया, अहवा वाइयपित्तियसिंभियसन्निवाइया। अहवा फुसंतीति फासा, चूर्णिः ॥२३६॥
। सीतं उण्हं दंसमसगादि, ते फासे पुट्ठा अहियासते, हाकारलोवो एत्थ दडब्बो, सम्मं अहियासते, संमंति रागदोसरहितो पसत्थ| अण्णतरज्झाणउववत्तो, जहा फासा तहा रसावि, जाव सद्दा रागदोसरहितोवि अहियासिञ्ज, अतो भण्णति-ओते समितदंसणो
ओते णाम एगो रागादिरहितो, समितदंसणे संमदरिसी अहवा संमितदरिसी, तं च मिच्छादसणसमितं, सो एवं समितदंसणे | गामादि रीयमाणे दयं लोगस्स जाणिज्जा दया अहिंसा, लोगो छज्जीवलोगो, तं जाणिजासि जस्स लोगस्स जहा कजति, | जे दयतो गुणा इह परलोगे य भवंति, णचा, न तत्परस्य संदध्यात्, प्रतिकूलं यदात्मनः । एषः संग्राहिको धर्मः, कामादन्यत्प्रवर्तते ॥१।। जहा खंदगसीसेहिं सुहदुक्खखमेहिं सांवाणुगाहसमत्थेहिवि दयागुणं जाणित्ता दंडियस्स अहियासियं, एवं जाव परिग्गहं जाणित्ता ततो विरमति । ताणि एवं दयादीणि वताणि णचा धंमं कहेमाणो तिरिजति, सा य दया दव्वादिसु | भवति, दव्यतो छसु जीवनिकायेसु, लोगग्गहणा दव्यग्गहणं । एवं च णातं भवति, जति कीरति, खित्ते उ पाईणं पदीणं सव्याहिं दिसाहिं सव्वाहि भणुदिसीहिं य पाणातिवातं पडिसेधंति, कालतो जावजीवं, भावतो अरत्तो अदुट्ठो, अहवा सो एवं लोगस्स
दयं जापित्ता गामादि रीयमाण इति अणियतचरित्ता पादीणं जाव ओहारणिं, केवलियपण्णतं धम्मं तित्थपभावणत्थं से आइ|क्खति, स इति णिद्देसे सो अणियतचारी मिक्खू मिक्खुणो अभिक्खुणो वा, किं अक्खाति ? जाव रायिभोयणं चएजतित्ति । से य पाणाइवाए चउबिहे दव्यादि ४, एवं जाव परिग्गहो, किडेति णाम इहपारलोइए पाणाइवाए अस्सवदोसे संवरगुणे य
॥२३६॥