SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ श्रीआचा रांग सूत्रचूर्णिः ॥२६४॥ आवसहं वा समुस्सिणाति, अणासेवणं अगमणं अग्गहणं पुन्नगहियस्स वा अपडिभोगो, एवं बेमि इति एवं अकप्पित विमोक्खो भवति, स एव अहिंगारो, भिक्खु च खलु पुट्टा वा अपुट्ठा वा जो इमं आधच गंधा फुसंति भिक्खू पुव्वभणितो, च पूरणे, खलु विसेसणे, भावभिक्खु विसेसेइ, पुट्ठो णाम आपुच्छित्ता, जहा अहं तुज्झ अड्डाए असणादि करेमि जाव आवसहं समुस्सिणामि, सो जति वारितो ठाति तो सुंदरं, तेण ण अहिगारो, जो पुण वारितो संतो करेति अवस्सं एसो गिव्हिहित्ति, अपुट्ठा अपुच्छित्ता चेव करेंति, एवं पुट्ठा वा० जे इमे आहच्च णाम कयाइ गंथणं गंथो, से रायपुत्तो वा अन्नतरो इस्सरो वा अणिस्सरो वा, तत्थ बहुते दव्वजाते कतपरिच्चातो, सिद्धो, भंगे वा कते रोसेण बंधेज णियलेहिं रज्जूए वा संडंसगरुद्धए वा कीरेंज, अतो ते णियलादिगंधा, यदुक्तं भवति-बंधा, फुसंति, जं भणितं पावेंति, इमे य अण्णे-से हंता हणध खणह छणह डहह पयह जाव विप्रामुसह सेति णिसे इसरो इस्सराइजो अणजो, हंत आमंतणे संपेसणे वा, पुरिसे आमंतेत्ता संपेसेति, मते तु महता | पयत्तेणं तेसिं साधियं असणाति, ण य इच्छंति, एतो तं मम ण दव्वं जातं ण धम्मो, तं एते हणह हत्थेण वा केसेण वा णखेण अवदार ताव कसेहिं पिहेह जाव सेवमाणिपललिताणि एवं खतो भवति, छिंदह हत्थपादकण्णणासंति, डहह खारादिणा, पय| घ उंमुगादिणा आलुपह मुखणखैर्भक्षय, एवं विप्पलंपथ भूतो भूतो सहसकारेण, सीसं से छिंदह, हत्थिपायस्स वा णं देह, विविहं परामुसह, यदुक्तं भवति - डसह, ते फासे पुट्ठो अहियासए ते इति जे एते भणिया बंधवहखणण छेदणादि, अहवा फासा | हेमंते सीतोडएण सिंह, गिम्हे उम्हे धरेह, तेसिं फासेहिं पुट्ठो, संमं अहियासए, अणुलोमे वा करिजा बहुयदव्यकयवतो सड्डो जतो मम मंदपरिव्वएणावि ता वुज्झं, सच्चसंघस्स वा, नवग्गं 'कथं च साली घयगुलगोरस' गाहा, अन्नतरकालोपगं वा भत्तं तं निषेधनदुःख ॥२६४॥
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy