________________
MPURIMIL
कुशलादि
चूर्णिः
ARRIANMILIMMIPAHH
श्रीआचा-U
दिसु अप्पए वा जस्स समाहिताणि णाणातीणि सो भवति २ सुविसुद्धासु वा लिस्मासु आता जस्स आहितो, जं भणितं आरोरांग सूत्र- वितो, एवं वा अत्तसमाहितो, अणिहो पुब्बभणितो, सो एवं अत्तसमाहितो अणिहो कम्मखवणत्यमुत्थितो संवरितासको 'विकिंच
कोहंति छड्डेहि, एवं एगग्गहे ग्रहणं माणमायालोभाण, जा सव्वं चरितमोहणिजं दंसगमोहणिज्जं च, मोहणिजे विसुद्धे अत्थतो ॥१४७
सेसा कम्मप्पगडीओ विसोहियाओ भवंति, अविकंपमाण' मंदर इव वातवेगेण तहा, मिच्छादरिसणवातवेगेण सम्मदरिसणाओ अविकंपमाणो, विसयकसायवातेहिं चरित्ताओ, दुक्खं चिरं अप्पमाओ काउं, तं च ण चिरं, कहं , इमं निरुद्धाइयं 'इयंति माणुस्सगं, णिरुद्धं णाम परिससयाओ उद्धं न जीविजति, 'सम्म पेहाए' सपेहाए, किं सम्मं पेक्खति ?, जइ तात्र नेरइयस्स जंतुणो, अहवा चरिमसरीरस्स ण पृणो आउगं भवतीति, तंपि समए समए णिजरमाणेहिं निरुद्धमितिकाउं केचिरं एतं तवचरणदुक्खं भविस्सति ?, अहवा सब्बासवनिरोहो निरुद्धं काउं २, अहवा संजयाणं इमेण निरुद्धण आउएण, जं भणियं परिमितेण, उवचितं एतं दुग्वं च जाण' दुक्खमिति कम्म एतं जाणीहि, अथवा 'आगमिस्सं'ति इमाओ भवाओ णरगादिसु उवव- | भस्म आगमिस्सं, अहवा इह परत्थ य आगमिस्सं, तं पंचविहं दुक्खं सोइंदियस्स० ते, तस्स फासो सव्वत्थत्तिकाउं भण्णति 'पुढो फासाई च फासे' पृथु वित्थारे अणेगप्पगाराई फासाई फुसंति तंजहा हत्थच्छिादि, अहवा सीया उसिणा य फासा रोगफासा वा, अहवा पिहप्पिहं इट्ठा अणिट्ठा य च सद्दा, इंदियाणुवातेण सदातिविसए अणिरुद्धअस्सवा फासेंति, जं भणितं वेदेति, अहवा दुक्खं जाणित्ता, अहवाऽऽगमेस्सं पुढो फासाई फासेंति पिहप्पिहं बावीसं परीसहे फासेहि-अधियासेहि, एवं ते दुक्खं आगमिस्सं ण भविस्मति, काओ आलंबणाओ पुढो फासाई फासे?-'लोयं च पास विफंदमाणं' लोगो सब्यो जीवलोगो मणु
O PURI
॥१४७॥