SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ श्रीआचारांग सूत्र कुशलादि चूर्णिः ॥१४६॥ तत्फलम् । जायत्येको म्रियत्येको, एको याति भवान्तरम् ॥१॥ अहवा सरीरातोऽवि अण्णो अहं, एवं णचा सरीरसंगोन कायव्यो, जतो भण्णति 'धुणे सरीरं' दग्वेणं वण्णाति, भावे कम्मावकरिसणं, सीर्यत इति शरीरं, कतरं?, कर्म शरीरं, तद्धणणनिमित्तमेव सरीरे उवयारं काउं भण्णति 'किसेहि अप्पाणं' किसं कुरु सरीरं अप्पाणं बाहिरभंतरेण तवसा पंतलूहअमिग्गहितेण अणवजेण तवसा, जहा जहा सम्म उदत्तेण तवसा सरीरंगपि किसीभवति, तं च ण सहसादेव किसी कायव्वं जेण अकाले प्राणेहि विमुच्चति, अतो| भण्णति 'जरेहि अप्पाणं' अणुपुश्वेणं शरीरं किसीकरेंतो जरं णेहि अप्पाणं, अहवा ओरालियसरीरधुणणा कम्मशरीरं किसं कुरु, जं भणितं-तणुयीकरेहि 'अप्पाणं' सव्वकम्मसरीरअप्पाणं जरेहि, जं भणितं-खायाहि, अहवा धुणणंति वा करीसणंति वा एगट्टा, दवकिसो सरीरेण वण्णेण वा, अप्पसत्थभावकिसो जस्स नाणादीणि किसाणि, पसत्थभावकिसो जस्स अण्णाणातिणि किसाणि, भणियं च-"किसे णाम एगे किसे, किसे णाम एगे बलिए, बलिए णाम एगे किसे चउभंगो, दवकिसेणं भावकिसेण | | य अहिगारो, जरेहि सरीरमप्पाणं जरेहि तवसा, निजरणा कम्मनिजरा भवति, तत्थ द्रव्यजरा जिण्णं कहूँ जिण्णा सुरा जिण्णं शरीरं सम्मं आहारो जिष्णो अजिंण्णो मूलातिरुपाकरोति-भवति, भावजरा कम्मक्खओ, ततो निब्याणं, कम्मअजिण्णोदया तु परगादिरोगो उप्पजइ, एत्थ धूणणकसीकरणजरणेहिं दिइंतो, 'जहा जुण्णाई कट्ठाई.' जेणप्पगारेण जहा जिण्णाणं वार्धिक्येणं, ण तु तरुणमुक्काणि, ताणि ससारना ण लहुं डझंति, अतो जिष्णो रुक्खो जरासुक्को दबग्गिना शीघ्रं दह्यते, हवं वहतीति । हब्बबाहो, भिसं मंथेति, एस दिटुंती-सुत्तेणेव, एयस्स उवणयो एवं अत्तसमाहितो, एवं अवधारणे, एवं कम्मं दिट्ठ अण्णाणातिसारातो णिस्सारीभृतं तबग्गिणा अमुंडज्झति, सो केरिसो जेण डज्झति ?-'एवं अत्तसमाहिते' अप्पा समाहितो जस नाणा- I ॥१४६॥ NVENT
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy