________________
दुर्रातादि
श्रीआचारित्तआयरिया 'सि'नि णिदेशे तं एवं विहं दरिमणदुटुिं च भे दुम्सुतं च मे दुण्णायं च मे दुधिण्णायं च मे जणं तुझे एवं गंग मूत्र- आइक्खह एवं पण्णवेह एवं परूवेह जाव उद्दवेयव्वा, एत्थवि जाणेह अस्थित्थ दोसो, अहवा एत्थंपित्ति जह एत्थं पाणातिवाए
चूर्णिः तहा जाव परिग्गहे, वयं पुण एवमाइक्खामो एवं पण्णवेमो एवं परवेमो सव्वे पाणा सव्वे भूता ण हंतव्या ण उद्दवेयव्या ण ॥१४३।
अञ्जावेयव्वा ण परितावेयच्या ण परिवेत्तव्वा, एत्थवि जाणं नत्थित्थ दोसो, आयरियवयणमेयं, एते वुच्चमाणा ण पडिवजेजा तत्थ उविक्खा कायब्वा, ण असंखडेयव्वं, ते य उड्डरूट्ठा जीवितातो ववरोविजा, जया तु विदुपरिस.ए तता 'पुवं णिकाय समयं' | पुव्वं णिकायेऊण समयपुधगमेव सवहं कारवित्ता जहा तुज्झेहिं सम्भावो अक्खातव्वो, पासणिये वा पुग्वं णिकायेतब्बा, अहवा पुव्वं छंति णियागं जं तेसिं अप्पणगंजो तेसिं समयो एक्केकं प्रतिपन्ने पत्तेयं 'हंभो समणो माहणो' हे हरे भो आमन्तणे समणा पासंडी माहणा-धियारा, किं सातं दुक्खं उदाधु अस्सातं ? सातं पियं अस्सात अप्पियं?, जति ते भणेजा-अम्ह दुक्खं सातं, तो वत्तव्या जो णाम तुझं आहारवसहिसयणासणादीणि सुहकारणाणि देति सो णाम तुझं सुक्खं उप्पातेति, भततो ण दातव्वं, दुक्खं च उप्पायंतो सुहं उप्पाएति, अध एवं बूया ण णो सातं दुक्खं, सुहं अम्हं सातं, जं भणितं-पियं, ते एवं वाइणो 'समित्ता पडिवण्णे चूया' सम्म पडिवणो समियापडिवण्णो, को सो ?, साहू, ते एवं बूया-जहा तुझं दुक्खं अस्सातं एवमेव सव्वेसिं पाणाणं भूयाणं जीवाणं सत्ताणं, अहवा ते चेव सम्म पडिवण्णा भवंति. किमिती?, जहा अहं सुहं सातं दुक्खं अस्सातं, ते कुतो तुझं अट्ठाए पचंति तेसिं पाणाणं, अहवा सब्बलोए सब्वेसि पाणाणं भृयाणं तं मरणदुक्खं अस्सातं, तेण णिन्बुई ण भवति, तं अपरिणिव्वाणं | महब्भवति, मरणतुल्णं भयं णत्थी'ति अतो महन्भयं दुक्खंति, तदेव मरणं परितावणाति वा, एवं एते संदिट्ठीएण हेउणा निग्गहिता |
HINDmin Opinmany
Prammama
॥१४३॥