________________
ज्ञान्यादि
श्रीआचारांग सूत्र-1
चूर्णिः ॥१४२॥
HTRAININDIA
वदति अदुवावि नाणी' के एवं बढुति चिट्ठ कूरेहिं कम्मेहिं ?, जं भणितं-सेवेति, जे अतीता ते भण्णति, एगे वदंति अदु-|| वावि' एगे सम्मदिट्ठी अदुवा-अहवा णाणी-सो चेव सम्मद्दिट्ठी नाणी वदंति अदुवावि एगे, गतिप्रत्यागति०, सम्मट्ठिी एवं वदंति त एव नाणी, अहवा एगेत्ति एगनाणी अदुवा विनाणी-अणेगनाणिणो तस्सिस्सा, को अभिप्पाओ, जहा केवली पण्णवेइ तहा चोदसपुथ्वीवि, अहवा एगे रायविप्पमुक्को सो चेव नाणी, अहवा एगे एकिया मिच्छाद्दिट्ठी, किंवटुंति ?-'आवंति केआवंति' आवंति यावतेत्ति वुत्तं भवति, केयाति-जावंतिया केई, लोए मणुस्पलोए पासंडलोए वा समणा परतित्थिया अब्भत्ता वा माहणा धीयारा पुढो वा तं पिहप्पिहं परोप्परविरुद्धं विकप्पसो वा 'से दिटुं च णे'जे तेसिं तित्थगरा ते भणंति-दि8, अम्ह सुतं, तस्सिस्सेहिं मतं अभिप्पेतं, किंचि दिलै सुतंपि नाभिप्रेतं भवति, एतेहिं तिहिवि पगारेहिं गाते विण्णातं, अहवा दिलृति वा सुतंति वा विण्णायंति वा एगट्ठा, उर्दू अहं तिरियदिसासु पण्णवगदिसाए 'से सबओं' दिसिविदिसासु सुपडिलेहितं-सुदिटुं 'सव्वे पाणा' सब्वे इति अपरिसेसा, परेसिं प्रायसो किमिगमादी जीवा, तेऽवि किर पंचिंदिया, केसिंचि वणस्मतिमादि, तेवि पंचिंदिया एप, ते सब्वे सव्वहा सव्वकालं हतब्बा ज़ाब उद्दवेयव्वा, कहं ते धम्मद्विता पाणा हतब्बा इति भणति ?, भण्णति-जे उद्देसियं ण पडिसिद्धति, तप्फलं च वणेति, अतो जे पाणा हणंति ते अणुणायंति, जति उद्देसियं पडिसिद्धं होतं तो तब्बहो पडिसिद्धो होतो, माहणा पुण धम्म उद्दिस्स जण्णनिमित्तं एवमाइक्खंति एवं भासंति इंतव्या जाव उद्दवेयब्बा, एतं पुत्रभणितं, चोदिता वा परेहिं एवं भण्णंति-'एत्थवि जाण णत्थित्थ दोसो' अपि पदत्थे जहा अणुद्देसिए तहा उद्देसिएवि तिकरणसुद्धत्ता णस्थि अणुण्णादोसो, अणारियवयणमेतं, एवं मुणित्ता तत्थ जे ते आयरिया समणा य माहणा य ते एवमाइक्वंति एवं भासंति, कतरेति ?, नाणदंसणच-1
॥१४२।।