SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ श्री आचा रांग सूत्रचूर्णि : ४ अध्य० ३ उद्देशः ॥१४४॥ | परिसाए परिगता ण किंचि उत्तरं, ण सक्केति वा हेउं, मिच्छत्तपडिघाते य सम्मत्तं थिरं भवति, अतो परं उवालंभो, एवं बेमि ॥ चतुर्थ्याध्ययनस्य द्वितीयोदेशकः ॥ उद्देशामिसंबंधी एवं सम्मत्ते थिरीभूते अणवजतवे पराक्कमितव्वं, तेण य सम्मत सहगतेणं तव सक्खियं सुच्चति, तेण ततिए अणवञ्जतवो, एस उद्देस मिसंबंधो, सुत्तस्स सुत्तेण सव्वेसिं पाणाणं सव्वेसिं भूयाणं सव्वेसिं जीवाणं सव्वेसिं सत्ताणं च महन्भयं दुक्ख'ति, एत पस्स व अन्नउत्थियाणं उवदेसो दिण्णो, इहवि सो चैव उवएसो विसिस्स दिजति, 'उवेय वेतं बहिता य लोगं' पाणा भूता वा जीवलोगो तं इहावि उवेह, उव सामिप्पे इक्ख दरिसणे, इहेव इक्खाहि, अहवा उवेहाहि एतंति जं उवकमो, बहिता सम्मत नाणचरित्ताणं लोगो मिच्छत्तलोगो तिन्नि तिसङ्काणि पावातियसयाई तदुवासिणो य, अहवा उवेहा अव्वावारउवेहा, एतेसिं अभिगमणपज्जुवासणादिसु, जं भणितं अणादरणं, तम्मतेसु बुद्धिं ण कुञ्ज ण वा तप्पूयं अमिलसे, जो एते उवेहति 'से सबलोयंसि' से इति णिसे, लोगो मणुस्सा वा पासंडा वा 'विष्णु'त्ति जाणगो, सव्वलोए जे केवि भूया तेसिं अग्गाणीए 'अणुवीथि पास' अणुविचित्य २ अणुवीयि, एवं अणुचिंतिऊणं पेक्खमाणो, णिक्खितो दंडो जेहिं ते णिक्खित्तदंडो, दंडो घातो भणितं, तत्थ दव्त्रदंडो सत्यग्गिविसमादि, भावे दुप्पउत्ते मणो, 'ये केथि सत्ता पलियं जहंति' णिक्खित्तदंडो होऊण पलियं जहिता मोक्खं गच्छति, | कतरे ते सत्ता ?, णरा ण अण्णे, तेवि 'मुयच्चे' जे णरा मुतच्चा ते णरा पलियं वयंति, अच्चीयते तमिति अच्चा तं च शरीरं, व्हायंति सक्कारं प्रति मुता इव जस्स अच्चा स भवति मुतच्चा, अहवा अच्ची लेस्सा सामता, जं भणितं अप्पसत्था मुता, अणजे तवे कीरमाणे वा पमुदितलेस्सा ते ण संकिस्संति, अतो नरे मृतच्चे 'धम्मविउत्ति' अह सुयधम्मं अस्थिकायधम्मं च बंधमोक्खधम्मं वा धम्मं लोकविज्ञत्वादि ॥१४४॥
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy