SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ प्रथादित्वं २ उद्देशः श्रीआचारांग सूत्र चूर्णिः ।।२३।। तं समारभमाणस्म एस खलु गंथे एवं (स) मोहे एस खलु मारे' एस अवधारणे खलु विसेसणे गंथो पुढविकाइयवहेणं अढविहो कम्मगंथो भवति, कारणे कज्जस्स उवयारा भण्णति एस खलु गंथे, 'मोहित्ति अप्पाणं अबसो मोहणिज्जं, 'मारित्ति आयुगं सूयितं, दुक्खगहणेण वेदणिज्जं, एवं सेसियाओवि पगडीओ एकाओ पुढविवधातो बझंति, एवं मोहेणवि के०, अहवा एसो पुढविवधो गंथे मोहो संतो विग्यो मोक्स्स मोक्खमग्गस वा, 'इचत्थं गढिए लोए'ति इति एत्थं पुढविकाए आहारोवगरणविभूसणहेऊ मुच्छिओ गढिओ गिद्धोत्ति वा एगहूँ, एत्थ गढिओ किं करेति ? 'जमिदं विरूवरूवेहि सत्थेहिं' पुन्वं भणितानि, जं करेति तं कम्मं, सत्थंपि सकायसत्थं परकायसत्थं च कुदालालित्तादीहि अण्णे व णाणारूवेहि पुढविघायं छकाया, भणियं च-'पुढविजीवे विहिंसंतो हिंसति तु तदस्सिते', जे ण पस्संति ण सुणंति तेसि कहं वेदणा उप्पज्जइ ?, 'से बेमि' सोऽहं | ब्रवीमि, अप्पेगे अन्धमज्झे अप्पेगेऽधमच्छे ण गच्छंतीति अगा अंधो अपि एगे अपि अंधे अभेदिति भिंदे अच्छेदिति छिंदे, तत्थ थावरसंघे अगा अंधो य जहा पुरिसो कोइ अंधोवि पंगुलोवि केवलं रुंडमेव जातो मितापुत्तो जहा जाव ते उववातो बेइंदिय D तेइंदिय अपंगुत्तेवि य च समासेणं भयणा, तत्थ दव्बंधे अंधलओ, भावांधो मिच्छादिट्ठी, जहा तं अगं अंधं वा सिरकवाले अनत्य ! वा खरपदेसे कोइ भिंदति छिदइ वा किं तस्स अपस्सतोवि वितणा ण भवति ?, एवं पुढविकाइयाणवि अगच्छंताणं सुहुमयाए अप्पसंघयणाणं फरिसमित्तेणवि मारणे अतुला वेदणा भवति, जहा पंचिंदियाणं पदे सूयीइ कंटएण वा विज्झमाणाणं अणुत्तरेण सत्थेण मिज्जमाणाणं वेदणा भवति तहा पुढविक्काइयाणवि अत्थि ते पदेसा तित्थगरदिट्ठा आणागिज्झा पादत्थाणीया, एवं खलुअग जाव सीस, अप्पेगे संपमारए अप्पेगे उद्दवए संपमारणा मुच्छा मुमुच्छा वेति, 'णस्थि य स अंगमंगा'गाहा(९८-३३) पाणाणं ॥ २३॥
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy