SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ श्री आचारोंग सूत्र पृथ्वीवेदना अप्कायः ३ उद्देशः चूर्णिः 04madrasiaRamodriilaase णामण उद्दवणं, जहा वा मुच्छितो पुरिमो छिज्जंती मिजतो वा खारेण वा खाए छिप्पंतो वेदेति एवं थीणगिद्धिकम्मुदएणं णिसटुं| मुच्छिता इव वेदणं वेदेति, 'गल्थं' पुढविककाए मत्थंति किंची मकायसन्थ, सब्वेवित्ति आरंभा, जे ते हलकुलियादि, अहवा पादभेदादि एतेण अवविखता, जे अन्ने तदस्मिता तमादि, जहा दवग्गिदायगो तणस्म, तेण अहिक्खइ, कुटुं वा पाडेतो चित्तकम्म, जो वा गम्भिणि मारेति मो नं गन्भं न अविकखइ, एस दिटुंतो, एवं पुढवि हलादीहि समारभमाणो तदस्सितजीवे ण अविकखति, दुविहाए परिणाए पत्थं सत्यं असमारभमाणस्म' कंटं, ने परिणाया मेहावी, तमिति तं जहा उद्दिडं पुढविशायममारंभ परिणाय दुविहाए मेरावाहिणे अहिगारी, गहणधारणसं जुतोत्ति इच्छिज्जइ, णेव सयं पुढविसत्थं सत्थहलादीहिं जोगतियकरणतियएण, जम्म ते जहुट्टिा पुढाविकम्मसमारंभा खणणविलेहणा जंनिमितं च पुढवी समारंभंति तंनिमिनो य कम्मबंधो, अट्टविही अद्दे परिजुणाति य, गवं एन्थ जहुदिट्ट दुविहाए परिणाए परिणातं भवतीति, म मुणी परिण्णायकम्मा | भवतीति, बेमिनि नदेव, एवं मत्थपरिणाअज्झयणचुण्णीय वितिओ उदमो ममाप्तः ।। णिज्जुत्तिगाहाओ पटितमिदाओ (१.६, ११५३५) उद्देशाभिसंबंधी-मुणी परिणायकम्मेति, इहवि सो चेव मुणी से वैमि, अजुनि वा कणगारे अणगागनिया मूणिनि वा एगट्ठा, प य तंमत्तपरिहारेण मम्मनं सुणीलकखणं भवति, अन्नेहिवि काहि परिणय कम्मुणा भवितव्यं. नन्थ आउकायमधिकिच भणति से बभि से' से इति णिसो, जेण प्रकारेण जहा, अणगागे मांगनी, जहा पुर्वि परिहरलो अणगारी भवति एवं उदकपि, अवि संभावणे, अवि भवति अविण भवति, मो जहा भवति जहा जनयति नहा हिप मि-'उजुकटोनि रिजु-संजमो रिजुकोतीनि उजुकडे, अद्दवा पगतीए अज्जवे-अवकसहावो जं HDADAPAR २४ ।।
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy