________________
अप्कायः
श्रीआचारांग सूत्र
चूर्णिः
P
भणितं होति, अवामसीलो, णिकाओ णाम देसप्पदेसबहुत्तं णिकायं पडिवजति, जहा आऊ जीवा, अहवा णिकायं-णिचं मो. क्खं मग्गं पडिवण्णो अमायं कुव्वमाणो णे पडिच्छिण्णिस्सित्ति वंकादीणि अमायमेव सेवति, एवं अलोभमवि, वियाहितो अक्खाए, पच्छतो गरूयं सामन्नतिकाउंमा तण्हाइओ उदगं पिविहिति वा, हाहिति वा, तेण भण्णति-'जाए सद्धाए णिक्वंतो' (२०-४३) पायं पव्वयंतो वडूमाणपरिणामो भवति, तमेव वडमाणपरिणाम फासए, जं भणितं आसेवए, संजमसेढीपडिवण्णो वडमाणपरिणामो वा हीयमाण अवढितवुडी वा, हाणी वा जहण्योण समओ उक्कोसेणं अंतमुहुत्तं, अवद्वितकालो दोसु जहण्णमज्झासु अट्ठसमया, सेसेसु णत्थि, तं छउमत्थो णिच्छएण ण याणति-किं मम परिहीणं परिवति वा ?, केसु वा वद्यामि', अहवा कोइ एक्कगाहाए 'जह सउणगणा बहवे समागया एगपादवे रतिं । वसिऊण जंति विविहा दिसा तहा सव्वणाइजणो ॥१॥ गाहा, एगवागरणेण वा जहा अहिंसालक्खणो धम्मो, सद्धासंवेगजुत्तो रजादिविभवं छड्डित्ता पब्बइओ, ण यावलियाए सद्धाए रज्जादीणि छड्डिज्जंति, चिरपब्वइयस्स सुयाभिगमेणं सज्वा बुड्डी भवति, भणियं च-"जह जह सुतमोगाहति अइसयरसपसरसंजुयमपुव्वं । तह तह पह्लाइ मुणी नवनवसंवेगसद्धाए ॥१॥ तेण जाए सद्धाए णिक्खंतो तमेव अणुपालिया, अहवा जइ ण सक्केइ तच्चसद्धापरिणामो होउं तहावि जाए सद्धाए णिक्खंतो तमेव अणुपालिया, जति लामओ णत्थि मूलंपि ता होउ, मा सव्वं णस्सतु, एवं जाए. सद्धाए णिक्खंतो तंपि ताव अणुपालेहि जावज्जीवाएत्ति, सेहस्स तिण्हामिभूयस्स अनुसासणं 'तिण्णो हुसि विसोत्तियं' तरतीति तिण्णो, सवतीति सोतिया, विसोतिया दव्वे णदी निकादिसु वा अणुलोमवाहिणी सोतिया, इतरी विसोत्तिया, भावतो अणुसोतं, नाणदंसणचरित्ततवविणयसमाहाणं अणुसोत्तं, तन्निवरीयं कोहादि, अहरोइज्झाणिया भावविसोतिया,
araaNEPAS
॥ २५॥
IPLINE