________________
पृथ्वीशवं २ उद्देशः
श्रीआचा- रांग सूत्र
| चूर्णिः ॥२२॥
FASHIKARAIGARHI
लिएहि हिंसंति, कहं अणगारा ण भवंति ?, भण्णति-'जमिणं विरूवरूवेहि जमिति अणुद्दिढ़ इदमिति पञ्चक्खवयणं, अविकितो | पुढविकाओ, स एव चुतो भवति विण्णाणाभावे, स हिंसिञ्जति जेणं तं सत्थं, विविधाणि रूवाणि जेसिंतेसिं उवभोगेहिं हेउहि विरूवरूवेहिं सत्थेहिं वहेहिंति हलकुलियादीहिं, किंचि सकायसत्थं पुढविकम्म समारभंति, जं करेइ तं कम्मं, पुढवीए कम्मं २, तं तु खणणं विलेहणं वा, पुढविसत्थंति पुढविमेव सत्थं. अप्पणो परेसिं च, हलादीणि वा पुढविसत्थाणि ताणि समारभति, अणेगरूवेण एगस्वे सण्हबादरपुढविमेदो, सुहुमाणं बादरं सत्थंण होति, सुहुमाणं परोप्परतो होइ, किमत्थं पुढवी विभज्जति', भण्णति-'तत्थ खलु भगवया परिण्णा पवेइया इमस्स चेव जीवितस्स' 'तत्थे ति तहिं पुढविकायीए खलु विसेसणे जाणणापरिणाए पच्चक्खाणपरिणाए, अहवा पच्चक्खाणेवि एवमादि उवभोग न कुजा, इमस्स चेव जीवियस्स-जीवियकारणा धातुं धर्मति करिस-1 णाणि य पगारादीए य, एवं अन्नाणवि जावि दुक्खपरिघायहेउंति, सप्पो खद्धो कद्दमं खायइ, पिसायस्स कूवं खणंति, सयमेव पुढविसत्थं करिसगादि अण्णेहिं विहिज्ज कारवेहिंति अणुमोयंति उवजीवंति पसंसंति य, एत्थ जोगत्तियकरणत्तिएण य तं पुण । अट्ठाए वा तं सहिताएत्ति, अहियाए संसारे भवति, चिरेणावि बोहिं ण लभइ, लद्धाएविण करेति, अपायोद्वेजणो पालइति, अहवा
ऽवायो दंसितो 'से तं संबुज्झमाणे' स इति णिद्देसे, तंति जो भणितो तदारंभो तं संबुज्झमाणो, सिक्खागो वा भण्णति-से तं | | संबुज्झमाणो आदाणिओ-संजमो तं सम्म उहाए समुट्ठाए, अहवा आदाणिो-विणओ तं सम्मं उट्ठाए,ण मिच्छाविणएणं उदायिमारगो व, पुन्वं समुट्ठाए जहा भट्टारगं गोयमो, सोचा भगवतो सगासे, अणगारेणं वा तप्पुरिसो अणगाराणं चरगादीणं पत्तेयबुद्धाणं वा, एवं एगेसिं रागदोसरहियाणं कयसामाइयाणं सिस्साणं गणहरेहिं पवेइयं जहा पुढवि जीवे, तदारंभो य अहितो,
२२॥