________________
श्रीशाचा रांग सूत्र
HI
कर्मपरिक्षा २ उद्देशः
चूर्णिः
॥१७॥
N
TAM
इहापागादिएसु तसथावरेसु विराहिता गिहादीणि, परिस्संतो जाणं वा अमिलसइ, 'एतावतो सव्वावंती' एतंनिमित्तं पंचिंदिया संता सत्तवहेसु पवत्तंते, तं जहा केवलनाणेण जाणित्ता एव इहमेगेसिं णो सण्णा भवतित्ति आदि जाव दुक्खपडिधातहेर्ड पवेदितं, जं वा संसरति जहा बज्झति जं च उवरिं भणिहिति तं च एतावंति सव्वावंतिगहणेणं दरसियं भवति, लोगस्स कम्मस्स परि०, असंजतलोगस्स लोयंमि वा कम्माइंति-कम्मंता तेसु मणोवाचकाइया कियकारितअणुमोदिता दुबिहाए परिणाए परियाणिता भवंति जस्सेते जेसि वा एते इयाणि दुविहाए परिणाए परिणाया 'से हु मुणी' मुणेइ जगं तिकालावत्थं तेण मुणी, परिण्णायकम्मो णाम जाणिऊण विरतो, इति परिसमत्तीए, बेमित्ति गोयमसामिप्रभृतीणं सिस्साणं, एयं पढमुद्देसं तत्थऽस्थत्तो अधित्ता भगवं आह-सयं जाणामि, णो परपञ्चएण, अजसुहम्मो वा अअजंबुणाम भणति, सयं अहं एयरस सुयस्स कत्ता अतो। बेमि इति, सत्थपरिणाअज्झयणचुण्णीए प्रथमेऽध्याये प्रथम उद्देशः समाप्तः ॥
स एव वयणपगरणगताधिगारो अणुसजति, दीसो तं वा, सत्थपरिणत्ति अज्झयणंति, तत्थ पढमउद्देसो दसणनाणाधिगारेणं गतो, लोगसि कम्मा परिण्णाया भवंति, चरित्ताधिगारादि अस्थि, सेसेसु सो चेव नाणदंसणाधिगारो, अहवा स मुणी परिण्णायकमित्ति अंतिमसुतं, तस्स पडिवक्खत्तओ अपरिण्णायकम्मा इमेसु जीवनिकाएसु उववञ्जइ, तंजहा-पुढविकाइएसु आउकाइएसु तेउकाइएसु वाउकाइएसु वणस्सकाइएसु तसकाइएसु, तत्थ पढमं पुढविकाइयं भवति, आदिसुत्तेणाभिसंबंधो-सुयं मे आउसं ! तेण भगवया एवमक्खायं १, इमंपि सुतं चेव-'अट्टे लोए परिज्जूणे', अहवा णो सण्णत्ति, सा कहं न भवति ?, आह-ण णाया | भवंति, तंजहा-पुढवीए निक्खेवा परूवणा' गाहा (६८-२८) 'णाम ठवणादविए पुढवि' गाहा (६९-२८)
HIR
॥ १७ ॥