SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ श्रीआचारांग सूत्रचूर्णिः ।। १६ ।। 'अणेगरूवे फासे पडिवेदेति' अणेगाणि रुवाणि जेसिं ते अणेगरूवा, आदिरंतेण सहिता, एगग्गहेण गहणं, तेण गंधरसरूवसद्देऽवि विविधे वेदेति, पच्छाणुपुत्री एसा, जेण फरिसवेदणा सव्वेसिं संसारीणं पजताण अत्थि एगिदिएसुवि अतो गहणं पत्तोऽवि पढमं परिसं वेदेति तेण तम्गहणं, किंनिमित्तं से संसारियं कम्मं वच्चति १, भण्णइ - ' तत्थ खलु भगवया जाव दुक्ख पडिघात हे उं' (१०, ११ - २५) तत्थेति तत्थ बंधपगते, खलु विसेसणे, किं विसेसयति ?, जाणणापरिणं विसेसयति, ता एएणं वच्चइ, किं निमित्तं सो तेसु कम्मासवेसु वट्टमाणो अणेगरूवाओ जोणीओ संसरति १, भण्णइ, 'इमस्स चेव जीवियस्स' इमस्स चैव माणुस्सगस्स, जीविजड़ तेण णेहपाणवमणविरेयण अभंगणण्हाणसिरावेहादीणि करेइ, रसायणाणि य उवभुंजिज, परवलभयाओ बलं पोसेड़, तन्निमित्तं च दंडकुडंडेहिं जाणवतं पीडेति, परिवंदणं नाम छत्ती अविलिओ होहामि, चण्णो वा मे भविस्सह, तेण णेहमाईणि करोति, मलजुद्धे वा संगामे वा संसारादि बलकरं भोत्तृणं णित्थरिस्सामि तेण सत्ते-हणति, इदाणिं माणणानिमित्त, जो णं अडाणादी ण करोति तस्स बंधवहरोहसव्त्रस्सहरणादीणि करेति, तेण दिट्ठपरकम्मस्स अन्भुट्टाणादीणि करेंति, अहवा घणं अजिणति बलसंग्रह करेति विजं वा सिक्ख वरं परो सम्मागेंतो वत्थादीहि, जो वा ण सम्माणेइ तस्स बंधणादीणि करेइ, वरं भयं विणीर्य होइ । इयाणिं जाइनिमित्तं धिजातियाण जीवंतदाणगाई देति, जं वा सजातिउत्ति तन्निमित्त आरंभ करेइ, मरणेत्ति करदुयादीणि कारवेड़ वा, जहा कत्तविरियावराहे, भोयणाएत्ति करिसणादिकम्मेहिं पवत्तमाणो तसथावरे विराहेति, मंसनिमित्तं छगलसूगर तित्तिरादि, दुक्खपडिघाय हेउत्ति आतंकाभिभूता रसगादिहेउं बगतित्तिरादीहि य एकुडियाउ पकरेंति निण्हवणादीणि, सहस्सपागओसहसंभार हेउं मूलकंदावि विराहेति, जं वा दुक्खं जस्स जेण विणयइ जहा सीतवासपरित्ताणणिमित्तं कर्माश्रवाः ॥ १६ ॥
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy