________________
श्रीआचारांग सूत्र
चूर्णिः ॥१५॥
णाणि मूयिताणि, अणागतम्गहणा एस्साणि, 'एतावंति सव्वावंति' एत्तिओ बंधविसओ, अहवा उडमहतिरियं सवावंति, अहवा एतियं बंधं, एतंति तित्थगरवयणं, तंजहा अकरेंसु वऽहं करेमि वऽहं करिस्सामि वऽहं 'लोयसि कम्मसमारंभा' पञ्चक्खतरंमि लोए-जीवलोए दुविहाए परिणाए परिजाणियब्वा, अपरिणायकम्मस्स के दोसा, भण्णंति 'परिण्णायकम्मे खलु अयं पुरिसे' (८-२३) पुनो सुहदुक्खाणं पुरिसो पुरि मयणा वा पुरिसो, सवं सवण्णुस्स प्रत्यक्षमितिकाउं तेण भण्णति-अयं पुरिसो, अहवा जो विवक्षितो असंतपुरिसो तं पडुच्च भण्णति-अपरिण्णाय०, अयं पुरिसो दिसाओ भावदिसाओ य अट्ठारस, पण्णवगं पडुच्च छदिसाओ सेसा सम्बाओ अणुदिमाओ, पुणरुच्चारणं ण हि काति दिसा अणुदिसा वा विद्यते जत्थ सो णो संसरति, 'साहेति' सह कम्मणा, स किं तेणेव अपरिणायदोसेणं 'अणेगरुवाओ जोणीओ संभवंति' अणेगरूवा णाम चउरासीइजोणिप्पमुहसयसहस्सा, अहवा सुभासुभाओ अणेगळंवाओ, तत्थ सुभा देवगतिअसंखेन्जवासाउयमणुस्सराईसरमाईआओ गोत्तेवि जातीसंपण्णाति, सेसाओ अणिट्ठाओ, अहवा देवेसुवि अभियोगकिब्धिसियाति, असुभा तिरिएसुवि, गंधहत्थी अस्सरतणाणि सुभाओ, एगिदिएसुऽवि जत्थ वण्णगंधफासा इट्ठा कंता, स सम्म सुभासुभकम्मेहिं धावति संधावति, सबओ एगो वा धावति संधावति, संधेति वा पढिअति, तत्थ संधणा दव्वे भावे य, दब्वे छिन्नसंधणा य अच्छिन्नसंधणा य, तत्थ छिन्नसंधणा दसियाहिं वागा वागेहिं वा रज्जू , अच्छिण्णा बलूतो मुतं वहिजति, भावेवि दुविहा, छिण्णा जो उबसामगसेढीपडिवडंतो पुणरवि उदइयं भावं संधेति सा छिण्णसंधणा, अच्छिण्णा सो चेव उवारिं दंतादिविसुज्झमाणपरिमाणो अपुब्बाई संजमट्ठाणाई संधेति, एवं खइएवि, तस्स पुण पडिवातो णस्थि, अहवा संदधाति अह्वा संधारयति, एता जोणी संधावंतस्स को दोसो ?,भण्णति
॥१५