SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ लोकादि वादिता श्रीआचारांग सूत्र चूर्णिः ॥१४॥ HAINITANDARMED पदिह, IA देवा ! तं संभरह जातिं ॥१॥ जह एवं कोइ सहसंमुइयाए जाणइ जहा सोऽहं तहेव अबो परतो अण्णाओ वा सोचा अणेगहा जाणाविओ अप्पाणं पञ्चभिण्णाइ जाव सोऽहमिति, जइवा कोई भणेजा भणितं भट्टारएणं-अप्पा अस्थि, न तस्स लक्खणं उवदिहूँ, भण्णइ-भणितं सोऽहमिति, इह निरहंकारे सरीरे जस्स इमोऽहंकारो, तंजहा-अहं करेमि मया कयं अहं करिस्सामि, एयं तस्स लक्षणं जो अहंकारो, भणितं अप्पलक्खणं । इदाणी पगतं भण्णइ-से आआवादी लोगावादी कम्मावादी किरियावादी' (५-२२) जेण एवं अप्पाजहुद्दिवउवलद्धिकारणाणं अन्नतरेणं उवलद्धो से आयावादी-आयात्थित्तवादी, णो णाहिवादी, लोगवादी गाम जह चेव अहं अत्थि एवं अन्नेवि देहिणो संति, लोगअभंतरे एव जीवा, जीवाजीवा लोगसमुदओ इति, भणितो लोगवादी, अकम्मस्स संसारो पत्थि तेण कम्मवादीनि, तस्स बंधो चउबिहो पगतिठितिअणुभागपदेसबंधो य, सो य ण विणा आसवेण तेण आसवो भाणियन्वो, आसवो किरियाए भवति, भणियं च-"जाव चणं एस जीवे सयासमियं एयति वेयति | चलति ताव ण तस्स अंतकिरिया भवति, किरिया य जीवस्स अत्यंतरभूताण भवति तेण भण्णति 'अकरिंसु' वऽहं करेमि वऽहं' अहवा णिच्चत्तअन्नत्तकत्तित्ते सिद्धे एतं सिद्धं भवति-'अकरेंसु वऽहं करिस्सामि वऽहं' अहवा तिकालकजववएसा आया अप्पचक्खो, तत्थ काइयं वाइयं माणसियं तिविहं करणं, एक्केक्कं कियं कारियं अणुमोदियमिति, तेण भणइ-'अकरिंसु वऽहं करेमि वऽहं करिस्सामि वऽहं' तत्थ करेसुं वऽहं-सयं कियं वा एवं कारावियं वा अणुमोदितं वा, एवं वट्टमाणेऽवि करेमि कारवेमि अणुमोयामि, अणागतेऽवि करिस्सामि कारविस्सामि अणुमनिस्सामि, एएसिं पुण नवण्हं पदाणं दो आदिपदा गहिया अंतिम च, अवसेसा पुण अणुत्तावि अत्थतो सूइजंति, एवं जोगत्तियकरणत्तिएणं णवओ भेदो जोए नायब्बो, अतीतग्रहणा अतीताणि चेव भवग्गह ॥१४॥
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy