SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ अग्रादिनिक्षेपः श्रीआचारांग सूत्र चूर्णिः ॥३२७|| विमुत्ती, आयारपकप्पो (२९१) पञ्चक्खाणपुरस्म ततियवत्थूतो आयारणामधिजाओ वीसतितमातो पाहुडछेदाओ, आयाराओ आयारग्गाई णिज्जूढाई, वितियातो 'जहा पुण्णस्स कत्थति तहा तुच्छस्स कत्थति' अव्योगडो (२९२) अविसतो अवि तेसिं तो | अच्वोकट इति, डंडणिक्खेवो ‘णेव सयं छजीवनिकायसत्थं डंडं वा समारभेजा, लोगविजते अवि ते-'एसिं रक्खणा अप्पमत्था, विसयकसायवाणा कीति (पसत्था), सीओसणिओवि जीवसंरक्षणमेव, सीतोसिणा परीसहोवसग्गा अहियासिजंति, सम्मत्ते लोगसारे य उञ्जमइ त जीवसंरक्खणत्थमेव, धृतमहापरिणावि जीवपालणत्थं, अट्टमे च इमा जीवविराहणा तेण भत्तपरिणा, वेण तं णातं ?, आयरियं ? उवदेसियं वा ?, जिणेण भगवता, जीवरक्खणत्थं पिंडेसणाओ जहा तहा सेजारिया जाब विमोती जीवपालनार्थ, एवं ता चिट्ठतो, अथ सूत्रम्-एगविहो पुण (२९४) सदविशेषात्सर्वमेकं, तदेव भूयो द्विविधो-जीवाश्चाजीवाश्चेति, सव्वनिक्खेवो एवं वित्थारिजति विरइजति तहा, अहवा एगविहो असंजमें, दुविहे अत्थतो-बाहिरतरो अज्झत्थो, ते सेवंता, कई च बाहिरहितो?, कायवायाणं, मणादिविभासा, चाउजामो य, बहिद्धा आदाणं ग्रहणमित्यर्थः, गृहीतं परिभुज्यते नागृहीतमिति, | तेन गहणमेव, पंचमे पंच महव्वता, सराइभोयणा छद्धा, जाव सीलंगसहस्सा आयारस्स पविभागो, सव्वं आतिक्खेउं (२९५) जेण सुहतर होइ, एतेण कारणेणं पंच महव्वया पण्णता, तेसिं चेव (२९६) रक्खगट्ठाए एकेकस्स तस्सेव महब्बयस पंच २ भावणाओ, सत्थपरिणाए अब्भितरो सव्व एव आचारार्थमित्यर्थः, पिंडेसणादि जाव उग्गमउपायणेसणा जाव अट्ठविह पिंडनिज्जुत्तीए, सेजाएवि वत्थेसणाए पादेसणाए उग्गहपडिमाए, भासजाताणं जहा वक्कसुद्धीए, सेजायरियाउग्गहे तिण्हं छक्को णिक्खेवो सो, पिंडभासा वत्थे पाते चउक्कओ णिक्खेवो, आयारग्गाणेसो पिंडत्थो वण्णितो समासेणं । एतो एक्ककं पुण अज्झ-| | ॥३२७॥
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy