________________
wami
श्रीआचारांग सूत्र
चूर्णिः ॥३२८॥
यणं वन्नइस्सामि ॥१॥ पिंडेसणाओ चउक्के पुवाणुपुवादीसु जहासंभवं, सुत्तालावगे सुत्तं उच्चारेयव्व-से भिक्खू वा भिक्खुणी
प्राणसंसवा भिक्खू हेट्ठिमज्झयणगुणयुत्तो दशवैकालिकमुत्तराध्ययनेषु अहवा 'जे भिक्खू तिहिं वत्थेहिं परिसिते भिक्खू चउप्पगारो |
तादि
निषेधः विभासा, तथा भिक्खुणीवि, गाहत्ति वा गिहत्ति वा एगहुँ, गिहस्स पती गिहपति, गिहपतिग्गहणं रायपिंडप्रतिषेधार्थ, कुलग्गहणं पडिकुट्ठपडिसेहार्थ, पिंडं पातयामि अनया प्रतिज्ञया, अविसेसिते पिंडो, स एव विसेसितो असणादि चउन्विहो, जहा सुत्तं, पाडेउं वा णिग्गतो णिग्गतो वणं पाडेउं, जं लब्भति तस्स पाडेउंति सण्णा, पाणगस्सत्ति सामइगी संज्ञा पिंडो, यथा जीवो क्षेत्रज्ञो | सांख्यानां, पडिया प्रतिज्ञा, विश प्रवेशने अनु पश्चाद्भावे, सुत्तत्थपोरिसिं सण्णाभूमिं च गंतुं पच्छा पविढे वा, अहवा गिहीणं पागकते पच्छा पविढे अणुपविट्ठो, अहवा पिंडोलगादि पविढेसु पच्छा पविद्वेसुमणुपविढे समाणे, गच्छवासीणं संघाडएण समं, अहवा समणाणऽत्थित्ते इत्यर्थः, पुनर्विशेषणे, किं विशिनष्टि?, अशनादि-शत्तुकोदणकुम्मासादी, अहवा प्राणादीन् प्राणेहिं वा,पाणेहिं | अदुव आगंतुएहिं, अहवा जहा चउत्थरसिते गोरससत्तुयदोसीणेसु होजा, आगंतुगा मूर्यगादी, पणगो खजगदोसीणाइसु, भायणेसु वा, पइणइतेवी वा तलारतियातो वा, अहवा वीयग्गहणा कंदाती, हरियं मूलगमादी, हरितग्गहणा रुक्खादी, बलिमादिसु संभवं | होजा, सत्तेहिं संसत्तं, इतरेहिं उम्मीस्सं, सीतोदएण अभिसित्तं, कहं ?, अग्गि(ग्ग)भिक्खमादी पाणितेण अभिसिंचति, निक्खेवो, | तंदुलोदएण मित्तगं उदगं, भिक्खा वा वरिसे पडतए, रयसा घासितं, समंता रएण मिस्सितं, उवचितसकुतपाणाणिमादि, तहप्रकार एतेहिं दोसेहिं जुत्तं, परत्थहते (हत्थे) हत्थे चेव परमत्थो, परभायणं, अफासुगं सचित्तं, अणेसणिजं गवेसणगहणेसणाय असुद्धं, मन्नमाणो चिंतमाणो, लाभे संते-विजमाणे नो पडिग्गाहिज्जा, आहच-सहसा सिता-कदाति अणाभोगे पडीच्छितं, भंगा चत्तारि, ID॥३२८॥