________________
भीआचासंग सूत्र
चूर्णिः ॥३२६॥
DING
बहुअग्गं जीवादीणं छहं पजवग्गं (२८६) उवचारे णवयंभचेराणि, उवचरितं आचारग्गाणि दिजति, अतो आयारस्सेव अग्गाणि
अग्रादिआयारग्गाणि जहा रुक्खस्स पव्वयस्स वा अग्गाणि, तधेयाणिं आयारस्स अग्गाणि, जहा रुक्खगं पन्वतग्गं वा रुक्खा पब्वया
निक्षेपः वाण अत्यंतरभूयाणित्ति एवं ण आयारा आयारग्गाणि अत्यंतरभूयाणि, एत्थ पुण भावग्गेण अहिगारो, तत्थवि आयारउवयारभावग्गाणि, उवचारंति वा अहीयंति वा अज्झितंति वा एगटुं, एयाणि पुण आयारग्गाणि आयारा चेव णिज्जूढाणि, केण णिज्जूढाति ?, थेरेहिं ( २८७) थेरा गणधरा, किं णिमित्तं ?, अणुग्गहत्थं साहूणं सिस्साण हियत्थं पागडत्थं च भवउत्ति आयारस्स अत्थो आयारग्गेसु णिज्जूढो, दवितो भविता, पिंडीकृतो पृथक् पृथक् , पिंडस्स पिंडेसणासु कतो, सेजत्थो सेजासु, एवं सेसाणवि, सो पुण कतरेहिंतो कतो?, बितियस्स (२८८) अज्झयणस्स पंचमगाओ उद्देसगाओ, 'जमिणं विरूवरूवेहिं सत्थेहिं लोगस्त कम्मसमारंमा कअंति, तंजहा-अप्पणो से पुत्ताणं धूयाणं धूईणं सवामगंधं वा परिण्णाय वत्थपडिग्गहकंबलेण पादपुंछणं ओग्गहं कट्ठासणं' अट्ठमस्स बितियाओ उद्देसगातो तं 'मिक्खू उवसंकमित्तु गाहावई व्या-आवसंतो! समणा अहं खलु तब अट्ठाए असणं वा ४ वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा पाणाई भृयाई जीवाई सत्ताई समारंभ समुहिस्स कीयं पामिचं अच्छि जं अणिसटुं अभिहडं आहटु चेतेमि आवसहं वा समुस्सिणोमि' एतेहिंतो पिंडेसणसेजावत्थेसणा पादेसणा, उग्गहपडिमा णिच्छूढा पंचमस्स (२८९) लोगसारअज्झयणस्स चउत्थाओ उद्देसगाओ, 'गामाणुगाम दुइजमाणस्स तद्दिट्ठीए पलिबाहिरे पासित पाणे गच्छिज्जा से अभिक्कममाणे एत्तो रिया णिच्छ्ढा, छट्टस्स पंचमाओ उद्देसगाओ 'पाइन्नं पडीनं दाहिणं उदीणं आइक्खे विरुए | किडे' एत्तो भासज्जाता, सत्त सत्तिकगाई (२९०) सत्तवि महापरिणाओ एकेकाओ उद्देसाओ, सत्थपरिणाओ भावणा, धुयाओ ||॥३२६॥