________________
श्रीआचारांग सूत्र
चूर्णिः ॥३२५॥ २ श्रुत. १अध्य०
| तासि अभिनिव्वुडो सीतीभृतो विमयकमाएसु कम्मबंधणजणएहि अ भावेहि, अमाइल्ले-अमाइल्ले, ण माइट्ठाणेण तवो कतो भग-| वता वरं देवो वा दाणवो मणुस्सो वा तुस्सिहिति, णवरं कम्मक्खयट्ठाए, आवकहा जावजीवाए, भगवं समितो आसी। एस। विही अनोकतो (१११) माहणेण मतीमता। बहुसो अपडिन्नेण भगवतारीयते ॥ त्तिबेमि पूर्ववत् इति ॥ इति ब्रह्मचर्याध्ययनचूर्णिः।। आचारे प्रथमश्रुतस्कन्धस्य चूर्णिः परिसमाप्ता॥
उक्तो आचारार्थः नवयंभचेरः, इतो यदत्र विस्तरेण नोक्तं तदिह आचारे विस्तार्यते, आचारस्य अग्गाणि आचारग्गाणि, आचार एव वा अग्गं आचारग्गं, तेषां तेपामाचाराग्राणामयं न्यासो दशप्रकारः, णामग्गं(२८५) णामस्थापने पूर्ववत् , दव्यग्गं तिविहं, सचित्तं कुक्कुडसिहा रुक्खग्गं वा, अचित्तं कुंतग्गं, मासग्गं, तस्सेव देसे अवचिते, ओगाहणं सासयपव्ययग्गं चतुद्धागाई, जं वा
जावतियं किंचि ओगाढं, आदेसग्गं पंचण्डं अंगुलीणं जा पच्छा आदिस्सति, देवदत्तादीणं वा अंतो, भायणकमादिसु वा कज्जेम, || भुंजता करेहिं वा जो आदिस्सति, कालग्गं सम्बद्धा, अतः परं नास्ति कालः, कमग्गं चउनिहं-दव्वादि ४, दबओ परमाणू-1 दुपदेसियादीणं अणंतपएसितो अग्गं, खित्ततो एगपदेसोगाढादीण असंखिजपएसोगाढो कमग्गं, कालओ कम्माणं जा जस्स उक्किट्ठठिई, आउए कम्मे चउगइयाणं जीवाणं जा उकसा द्विती, अजीवदव्वाण वा परमाणुमादीणं जा वुक्किट्ठद्विती, एतं कालग्गं, भाव| कमग्गं जे जेसिं वण्णादीणं अंतिमा पजवा, वण्णेसु अणंतगुणकालओ, एवं सेसेसुवि, गणणग्गं सीसपहेलिया, संचयग्गं तणकट्ठ- । | मादीणं जं उवरिं, अण्णे वा कस्सइ रासि जस्स उवरिं तं संचयग्गं तिविहं, पधाणग्गं बहुअग्गं उवचारगं, पहाणग्गे खाइओ भावो,
MINADIATIMESSAIRAAMANIMITE
॥३२५॥