SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ श्रीआचागंग पत्रचूर्णिः PAN अवि सूचितं च सुकं वा सीयपिंडं पुराणकुंमासं (१०७) सूचितं णाम कुसणितं, असूचितं भुक्तंति, पिंडो नाम सीत-|| पुराणकु| कूरो, पुराणकुम्मासोवि पज्जुसियकुम्मासो, अदु बुक्कसं पुलागं वा लद्धे पिंडे अलद्धे दविए पदे चैतो एकारो, पुराण ल्मासादि धण्णंकुरु पुराणतणुसतुगा वा फरुसा वा, पुराणगोधूममंडगो वा, पुलागं णाम अवयवो णिप्फावादि, लद्धेपि पजत्ते दवितो-ण | रागं गच्छति, जहा अज मते पजत्तं लद्धं, अलद्धेवि ण दोसं दायगाणं करेति, एवं मणुण्णामणुण्णेवि अभिग्गहपाउग्गे वा इच्छेवं सरसं विरसं अप्पजत्तं पजत्तं वा भुंजिऊण पसत्थो उवस्सगं आगंम अवि ज्झाति से महावीरे (१०८) आसणे अकुकुते ज्झाणं ज्झाइति धम्म सुकं वा, आसणं उक्कुडुओ वा वीरासणेणं वा, अकुकुओ णाम निच्चलो, दब्बतो सरीरेण निचलो भावओ अकुकुओ पसत्थज्झाणो वगतो झियाति, किं झियाति ? उड़ अहेयं तिरियं च सव्वलोए झायति समितं, उडलोए जे भावा एवं अहेवि तिरिएवि, जेहिं वा कम्मादाणेहि उड़े गंमति एवं अहे तिरियं च, अहे संसार संसारहेउं च कम्मविपागं च ज्झायति, एवं मोक्खं मोक्खहेऊ मोक्खसुहं च ज्झायति, पेच्छमाणो आयसमाहिं परसमाहिं च अहवा नाणादिसमाहि, अपडिण्णो भणितो, अकसायी विगतगेहिय (१०९) अकसायवां, अकसायत्तमवि गतगेहियस्स भवति-विगतगेही, कत्थवि विसएसु सद्दादिएहि य अमुच्छितो ज्झायति, अरत्तो अदुट्टोव, छउमत्थोवि परकममाणो छउमस्थकाले विहरंतेणं भगवता जयंतेणं धुवंतेणं परकमतेणं ण कयाइ पमाओ कयतो, अविसहा णवरं एकसि एको अंतोमुहत्तं अट्टियगामे, सयमेव अभिसमागम्म (११०) | आयतजोगमायसो भीए सयंबुद्धो भगवं अभिगम्मागम्म णच्चा-एवं विमोक्खो भवति, ण अण्णहा मम इति, आयंत णाम दटुं| पवत्तितेण णाणदंसणचरिततवजोगेण अन्तसोही, एवं परकमंतो भगवं भभिणिव्वुडो अमाइल्लो आवकहा भगवं समि- | ॥३२४॥
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy