________________
आधाकर्मवर्जनादि
श्रीआचारांग सूत्र
चूर्णिः ॥३२३॥
पेहमाणे, यदुक्तं पस्समाणो, आहारं पडुच्च अपडिण्णे, णचा णं स महावीरे (१०२) णोवि य पावगं सयमकासी अकप्पियस्स आहारस्स दोसं णञ्चा, 'आहाकम्मं णं भंते ! भुंजमाणो किं बंधेति ?, गोयमा ! अट्ठ कम्म०'सतं पावमकासी-ण कारितवान् अण्णेहिं केण कारित्था? कीरमाणपि नाणुमोतित्था कंठं, गामं पविस्स नगरं वा घासमेतं कडं परट्टाए घास-आहारं 'अद् भक्खणे' परट्ठाएत्ति अण्णेसिं अट्ठाए सुविसुद्धं एसिया भगवं आयतजोगजाए गवेसिस्था सबउग्गमादिदोससुद्धं आयतेण जोगेण-तिविहेणावि सुयनाणगवेसणाए सेसेहि य केवलवजेहिं नाणेहि, अदु वायसा दिगिंछित्ता (१०४) जे अण्णे रसेसिणो सत्ता घासेसणाए चिटुंते संथरे णिवतिते य पेहाए अह इति अर्णतरे, दिगिछा छुहा, ताए अंता तिसिया वा जे अण्णे रसेसिणो काया पारेवयचिडियादि, घासं एसंतीति घासेसणा ताए चिटुंति-संचिटुं सततं संणिवेंतया, ते मा उद्वेर्हिति ततो परिहरति, एवं गोणादिएवि, घरं घरेण हिंडंति, तेसिं चारी दिजति कूरो य, एवं ताव तिरिक्खजोणिए परिहरति घासेसणाए उहितो, इदाणिं मणुस्से अह माहणं च समणं वा (१०५) गामपिंडोलगं च अतिहिं वा माहणा मरुयादि, समणे पंच, पिंडेसु दिजमाणेसु उल्लंतीति पिंडोलगा, जं भणितं-दमगा, गंडगा वा, केति भणंति-अतिहिं आगंतुया, सोवागमूसियारिं वा कुक्कुडं चिट्ठितं पुरुतो सोवागो साणं पचंतीति सोवागा-डोंबादि, मूसगारी मजारो, कुक्कुडं वा, उवहितो पुरुतो, साणं वा विगप्पन्नतरं तेसिं वित्तिं अछेदेजेंतो (१०६) तेसिमप्पत्तियं परिहरंतो, वित्तिच्छेतो जं तेसिं दायव्वं तं मा मम देहित्ति, तत्थागच्छता वित्तिच्छेदो परिहरितो भवति, अप्पत्तियं भवति जायंतस्स वा देंतस्स वा, मंदपरकमे भगवं अविहिंसमाणो घासमेसित्था मंदं णाम अतुरियं घासं एसितवान् , जता पारेति तया तं जहावलद्धं भुजेति
॥३२३॥