SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ श्रीआचा रांग सूत्रचूर्णिः ॥३२२॥ वर्णपरिस्तो सोवि संबाधणं ण सेविजा, ण च सतं संवाहेति ण च अण्णेण संवाधावेति, एवं दंतवर्णपि दंतवणेण अंगुलिए वा उदएण वा परिण्णाय जाणितु ण करेति । एवं ताव सरीरतिगिच्छं ण करेति सउ गायपरकमविमुको, मोहतिमिच्छावि विरते गामधम्मेसु (९७) गामा इंदियगामा, धम्मा सद्दाति, एहिंतो विरतो रीयति माहणे अबहुबाई रियति, माहणो पुव्वभणितो, अबहुवायमाणो ण बहुवाई, सिसिरंमि एगता भगवं सीतकाले एगता कदावि छायाए झाति आसीत छायाए तवं गच्छति, तत्थेव ज्झातियासित्ति, अतिकंतकाले हेमंते अतिकंते आयावयंति गिम्हासु (९८) उक्कुड़यासणेण अभिमुहबाते उन्हे रुक्खे य वायंते, एवं ताव कायकिलेसो, रसच्चागो तु अदु जाव एत्थ लूहेणं अदु इति अहिजावइतवां जीवितं अद्धाणं वा, अप्पाणं वा जावइतवान्, भावलूहे अरागतं, दव्त्ररुक्खं ओदणं विरहितं, मंथु इति मंथुसत्तुया णग्गोहमंथुमादी वा भुजितएहिं तहिं कुम्मासा कुम्मासा एव, सव्वत्थ रुक्खसद्दो अणुयत्तति - एयाइं तिष्णि पडि सेवे (९९) अट्ठ मासे य जावते भगवं एतेहिं ओदणमंथुकुम्मासेहिं, अट्ठमासेति उडुबद्धिते अट्ठ मासे, वासासु णवरि आदिल्लेसु तिसु, गुत्तीसु, अद्धमासं मासं दोमासं च कितकं, वासारते व चैव भुत्तो अपियत्थ एगता भगवं जो पाणगं ण पियति सो पादेण आहारं ण आहारेति, एवं च सव्वं च तवोकम्मं अप्पाणगं, अवि साधिते दुवे मासे (१००) जाव छम्मासे रीयितवान् रीयित्था, एवं परिग्गहित उराल तवोकम्मं रातोवरातं अपडिष्णे पुब्वर ते अवरत्ते य, दो पढमजामा पुव्वरतं, पच्छिमरत्तं पच्छिमा दो, तेसु जग्गति, अहवा . रत्ति उवरति रातोवरात्तं-राती जाव सा उवरता, अपडिण्णो भणति अण्णगिलाए एगता भुंजे (१०१) अहवा अट्टमेण दसमेण दुवालसेण एगता भुंजे एतं कंठ्यं, पेहमाणे समाही अपडिण्णे समाधिमिति तवसमाधी वाणं समाही तं संवाहनादि वर्जनं ॥३२२॥
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy