SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ श्रीआचारांग सूत्र चूर्णिः ॥३३॥ GalliAHAR तिसादी ण तिवेदेति, दरिसणगुणो कुतित्थिरसुण मुज्झति सुलसा वा जहा, चरित्तगुणो ण विसएसु रागं करेइ, दोसं वा, थूल- वनस्पतिः मद्दो जहा, आवट्टो चउन्विहो णामादी, दव्वे सामित्तकरणअधिगरणएगतपुहुत्तेसु जहासंभवं भागीयचं, दबस्स आवडणादिसु कहंचि उदगस्स आवट्टो भवति, दव्याणं आगासे कोंचपंतीमादीणं पुणो पुणो आवतो भवति, दम्वेण तेणेव उदगेण तणादि आवट्टिता, दन्वेहिं संदामगकत्तियादीहि लोहादि, सण्णिहाणेवि एगत्तपुहुने विभासा, भावावट्टो णाम अण्णाणभावसंकंती उदइयभावोदयो वा, णरगादिमु भावेसु आवदृति, आह-जे गुणे से आवट्टे ?, आम, जे आवटे से गुणे ?, आम, गतिपञ्चागतिलक्खणं, कोऽभिप्पायो', कायपुग्गलुत्था (कोइलमुरवुत्थ) सद्दादिणा रागो तप्पडिपक्खे दोसो, ततो संसारियं कम्मं भवतीतिकाउं कारणे कार्योपचारा भण्णति जो एव गुणो सो आवट्टो, आवट्टो कहं गुणो भवति ?, गुणतो अण्णऽण्णो आवट्टो तेण आवट्रो अ गुणो, जह नाणनाणीणं एगतं, अहवा जो गुणेसु वट्टति सो आवट्टे वदृइ ?, आम, गतिपञ्चागतिलक्खणं, कोऽभिप्पायो?, गुणेसु वट्टमाणो ण संसारा उबट्टति, एते गुणा कत्थ?, भण्णति-पण्णवगदिसं पडुच्च उडू पासातातिहम्मियेस, अधं अहे, उच्चस्थागरित्थले वा आरूढो, तिरियं आवासगं, अहवा उडुलोए वेमाणियादि अहे भवणवासीणं तिरियं दीवसमुद्रव्यन्तरजोइसियाण य मणुयस्स तिरिक्खाणं सभाप्रपादिसु, पाईणग्रहणेण तिरियं चत्तारि दिसाओ अणुदिसाओ य गहियाओ, पासिस्सामित्ति दरिसणिजाई, ताणिमणुवत्तणेण सयमिव अप्पाणं दरिसेति, असोभणेहिं तु आसणेहिवि दिट्ठी णिवत्तेति, अहवा पासियाई ताहिं चखुफासियाई जहण्णेण अंगुलस्स संखेजइभागे उक्कोसेणं सातिरेगाओ जोयणसयसहस्साओ, पढिजइ य-पस्समाणो रूबाई । पासई जं भणितं स चक्खुजोओ उवउत्तो पासइ, भणितं साहियं तं सुणाति, एवं 'सद्दावि सुणिमाणि सुणेति' सुणिमाईति- ॥३३॥ A SHIMIRIRURAadimaa
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy