________________
वनस्पतिः
श्रीआचारांग सूत्र
चूर्णिः ॥३४॥
| सोइंदियग्रहणपाउगाई, जहण्णणं अंगुलस्स असंखेजइभागं उक्कोसेणं बारसहिं जोयणेहि, अहवा सुणिमाइंति मल्लगदिद्रुतेणं जहो|
तं वंजणं पूरियं भवति ततो सुणेइ, पढिाइ य-'सुणमाणो सहाई सुणेति', निरुवयइंदियो तदुवउत्तो, एवं गंधरसफासे| हिवि भाणियव्वं, अग्याइमाई गंधे अस्सातणिजाई रसे फासिमाई फासे, तिसुवि च्छिन्ने पोग्गले उक्कोसेणं णवहिं जोयणेहि, तिब्वेवि विसए उबलभमाणो उट्टे अहं तिरियं पाईणं मुच्छमाणो रूवेसु सद्देसु यावि, दूरालोगं हारिंच तेण रूवं आदीए, तत्थ रूवे मुच्छमाणे मुच्छिए दुस्समाणे दुट्ठो, जं भणितं सरागोण वीतरागो, एवं सद्देसुवि रागीरागंजाति दोसी दोसं, रूवग्रहणे सेसविसएहिवि, अपिग्रहणा अपि जाति अवि ण जाति रागं दोसं वा, अपि जाइतावि ण जाति अआइत्तावि जाति, कहिचिरजति कहिंचि ण रजति, एवं दुस्सतीवि, एस असंजतलोए वियाहिते, 'एत्थ अगुत्ते अणाणाए'त्ति एत्थ वणस्सतिकायपरे लोए छक्कायपरिभोयगुणे वा कामगुणेसु वा अगुत्तो नाम रागदोसबसओ पंचसु विसएसु कहिंपि विसए अगुत्तो जो वणस्सइसमारंभे अगुत्तो सो सेसकाएहिवि अगुत्तो भवति, अहवा हिंसाए अगुत्तो सेसवएसुवि अगुत्तो, एवं सो अगुत्तो तित्थंगराण अणाणागारी भावा वढे चउन्धिहे नरगमादिसु छबिहे वा पुढविमादिसु इंदियपमायभावावटे बदमाणो आवद्द 'पुणो २ गुणासाए वंकसमापारे' पुणो पुणो अमिक्खणं अणिवारिततप्पयारो ते सद्दाइविसए गुणे आसादेन्तो बंकसमायारो को-असं जमो तं समायरति वंकसमायारो, अहवा नाणागइकुडिलो वंको-संसारो तं समायरति, गुणामत्तो हिंसादिसु कम्मेसु वमाणो समायरति-णिव्वति अडति वा, सो एवं वंकसमायारो पमत्तो अट्रो आकंपितो आतुरो परितावितो ततो अगारवासं वह निग्गंथो वा काए पडिसेवइ पच्छा आतुरीभूतो छज्जीवनिकायसमारंभं करेमाणो सद्दादिगुणबुद्धिए वशफइकाए 'लज्जमाणो 'धुवं गंडिया, लक्खणावसिद्धत्थं
॥३४॥