________________
श्रीआचारांग सूत्र-1
चूर्णिः ॥ ५ ॥
alNDIANRAIL
| मण्णति-'इमपि जाइधम्म' इमंति मणुस्ससरीरं 'जाइधम्नति जाइस्सभावं, अहवा अप्पाणगं सरीरं सिस्सं वा, एस दिद्रुतो, IDIसकायः एवं वणस्सइसरीरंपि, तंजहा-जातो रुक्खो जातो साखी एवमादि, कोई भणेज दहि जाति सोऽवि जीवो', भण्णति-ण तं मरति
६ उद्देश 'इमंपि युद्धिधम्म'ति जहा परिवडितो दारओ, अइवा थेरीभूतो, एवं वणस्सतीवि, अहवा आहारेण उवचिजति तदभावे अवचिजति एवं वणस्सईवि, जहा वा हत्थो छिनो मिलाति तहा वणस्सईवि, साहा पुर्फ पत्तं वा छिन्नं मिलायति, अधुवं हार्ण.ए. खुट्टीए एवं वणस्सईवि, अणितियं अणिचं जं भणितं, जत्तिकालावत्थिते असामतं चोपचइताओ, चओवचइयं-चिअति अवचिजतीवि, 'परिणामधम्म ति भावंतरसंकमणं सो णिसेगादिवालमज्मिमवीरियाणि एवं वणस्सईवि बायंकुरादि कमेण भवति, तहा मूलकंदखंधतया, एवं अण्णेवि सुयणदोहलरोगादिलक्खणा पज्जाया भाणियवा 'एत्थ सत्थं समारभमाणस्स तेसिं' तहेव इति सत्थपरिण्णाज्झयणे वणप्फइ उद्देसो पंचमः।
इदाणिं तसकायनिज्जुत्तीए नव दाराई वण्णेऊणं पठितसिद्धाई णवर 'तिविहा तिविहा' गाहा (१५५-६७) संमुच्छिमा गम्भवकंतिया उववादिया एसा तिविहा पुणो तिविधा इति, एकेका तिविहा-सचित्ता अचित्ता मीसा, अहवा सीता उसिणा सीतोसिणा, अहवा संवृता विवृता संवृतविवृता, अहवा वितिओ तिविदो सद्दो गम्भवतियाण ण घेव भण्णइ, तंजहा गाहाये चेत्र भण्णति अंडयादि, लक्खणत्ति दारं, बेइंदियादीण तसाणं वइसेसियाई लक्खणाई भवंति । 'दसण' गाहा (१५७, १५८-६८) पढियव्वा, णोसण्णावियारे अणुयत्तमाणे अपरिण्णायकम्मा छसुकाएसु उववज्जंति, इह तु तप्ताहिगारो से बेमि संति-विज्जति सबलोगप्पईया बालादिपञ्चवखा, बालावि भणती एस पिपीलिया जह ण मारेहि, अहवा संति, ण तेहि संसारो विरहितो भवती, ॥३५॥
सण' गाहा (१५७, १५-ENDI
पञ्चक्खा, बालावि भापकम्मा छसु काएसु उववज्जति,
ह