________________
MATHAN
चूर्णिः
VAY
श्रीआचा-10 वा अपरिणिव्वाणंति वा भयंति वा एगट्ठा, ते सातासाते अप्पोवमेणं जाणित्ता जं अप्पणो अणिहूँ ण तं परस्स कुजा 'जह मम ||वनस्पतिः रांग सूत्र
ण पियं दुक्खं जाणिय एमेव सबजीवाणं' गाहा, 'तदिति तं भयं जे जीवा 'णो' पडिसेहे 'करई' कुजा, किं तं', छज्जीव
| निकायआरंभं अधिकयं वा 'एत्थोवरते'त्ति वणस्सइकायसमारंभो 'एसोवरए'त्ति गुरुसमी धम्म वा उवेच्च विरतो स एव ॥३२॥
अणगारो भवति, सेसा दबअणगारा, 'जे गुणे'ति सद्दादिविसया ते पायं सव्वे वणस्सइसमारंभाओ णिफजंति, तत्थ सद्दा वंसवेणुलयत्तिवीणविहंचिपडहादि वणस्सईओ, तसा तंतिचम्मादि, स्वाणि कट्ठपोत्थकम्मगिहावणलेणवेइयाखंभपुष्फफलवत्था| दीणि गंधा कोट्ठादी गंधजुत्तीओ परमा मूलकंदपुप्फफलादीणं तित्तादओ य विभासा, मासक्खमणादीणि काऊणं सेवालकंदमूलादि आहारिन्ति फासो तूलिमादीहिं, अनेसुवि काएंसु सद्दादिगुणा विभासियव्या, पुढविए सद्दे सुरवासलिप्पादीणि गंधो सञ्जो बुडीए महीए रसे लवणादी फासे दहिकुटिमादि, उदये सद्दा जलमहुयादि रूवे णदीतूरादि धाराणि वातानि वा गंधे गंधोदगादि रसे धारोदगादि फासे सीतं तावोदए वा उण्हगुणो, तेउकाए तवणवितावणपतावणादि, वातेवि गवक्खादीहि, तसेऽवि सद्दो संखादीणं गीयसद्दा य इत्थिमादीणं, एवं रूवावि गंधा कत्थूरियातीणं रसा मंसगोरसाईणं फासा हंसपक्खादीणं, सब्बोधि गुणो पुणो चउन्विहो नामठवणाओ गयाओ, दव्वगुणो सामित्तकरणअहिकरणेहिं एगतपुहुत्तेहिं भाणियव्वं, दबस्स गुणा अग्गीए उण्हा एवमादि, दव्वाणं बहूणं समेयाणं जो रसविवाए गुणो, दम्वेण जहा अण्णेणं छुहा फिदृति एवमादि, दव्वे जहा ओसहेहिं रोगो नासइ, सन्निहाणे, द्रव्ये गुणो तिचादि, अणेगेसु दन्वेसु पिंडितेसु जे गुणा जोगीपाहुडादिसु, भावगुणो पमत्थो य अपसत्थो य, अपसत्थो जो जहिं रागंधो, जहा रागेणं ण याणंति रागा लोभा जयकरादि खुहं पिवासं वा, पसत्थोनाणोवओगेणं
१
N
AKANTANI