SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ श्रीआचासंगमन- चूणिः ॥३१॥ भमरकीडपतंगादि 'आहच्च' णाम कयाइ पतंति, तंजहा-णिर्सि सलभाण दिवसतो सुहुमेहि लोगो कुलबो उपमितो, णिचं | तेजोवनवाती वातो सब्वेसु लोगागास जाव णिक्खुडेसु अहवा आहच आगत्य सब तो पतंति संपतंति, चसद्देण वाउजीवा तप्पेरिता बात कायौ मसगादि 'अगणिं च खलु पुढ'त्ति अग्गिणा पुट्ठो अग्गि वा फुसित्ता चसद्दा जालं फुसित्तावि खलु पूरणे सधतो अण्णोग्ण- ४ उद्देश: गातसमागमतो संकुचंति तप्पमाणा, जहा मजारभएण मूसओ, तत्थ परियावजंतित्ति सञ्चओ आवअंति, धूमेण जालाहि वा | पतावेण वा मुच्छिता णिसण्णीभूया अग्गि परियावजंति, जं भणितं अग्गीभवंति, जे परियाजंति ते उदायंति, जतो एवं तेण | | ण एकं अग्गी चेव आरभंति, तदारंभे अण्णेवि सत्ता विणसंति, भणियं च-"दो भंते ! पुरिसा अण्णमण्णेण सद्धिं अगणिकायं०" | | तहा "जीवाणं एसमाघातो." तं परिष्णाय मेहावी जाव बेमि । प्रथमाध्ययनस्य अग्निकायाख्यश्चतुर्थ उद्देशकः समाप्त४।। इदाणि वाउस्स अबसरो,सो य अचक्खुसोत्ति दुस्सद्वेयो, मा य सिक्खगोतं असद्दहमाणो विप्पडिवज्जेजा तेण उक्कमो, जं वणस्सई भण्णइ,एसेवकमो जेण सिक्खगो पडिवजइ, तेण चउहिं एगिदियकाएहिं परूवितेहिं सबलोगप्पतीते य तसकाए सुठ्ठ सहहिहिति | वायुजीवत्तं,(वणस्सई)पुण पाएण लोगो सद्दहति,तेण पुव्वं सो भण्णति, ण वाऊ, वणस्सती नवहिं दारेहिं भाणियव्यो,निज्जुत्ती पठितसिद्धा, तण्णो करिस्सामि' तं दंसितं वणसती, इति परिसमत्तीए, एवं परिसमचं समणलक्खणं भवति,जं पुवकतं समारंभं तं पवजं | अन्भुवगतो ण करेति,सम्मं उत्थाय, भणितं छज्जीवकायसंजमे अन्भुद्वितो, अहिकयकायस्स वा,मंता-जाणित्ता, मति से अस्थि मतिमं-आमिणिबोहियनाणं घेप्पति, सुत्तं तत्थेव, अहवा मइग्गहणा सधनाणाई गहियाई, कायाणं अधिकयस्स वा अभयंविदित्ता, | अभयं सत्तरसविहो संजमो, अहबा सातंति वा सुई वा परिणिट्ठाणंति वा अभयंति वा एगट्ठा, तधिवक्खो असातंति वा दुक्खंति ॥३१॥
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy