________________
श्रीआचासंगमन-
चूणिः ॥३१॥
भमरकीडपतंगादि 'आहच्च' णाम कयाइ पतंति, तंजहा-णिर्सि सलभाण दिवसतो सुहुमेहि लोगो कुलबो उपमितो, णिचं | तेजोवनवाती वातो सब्वेसु लोगागास जाव णिक्खुडेसु अहवा आहच आगत्य सब तो पतंति संपतंति, चसद्देण वाउजीवा तप्पेरिता बात कायौ मसगादि 'अगणिं च खलु पुढ'त्ति अग्गिणा पुट्ठो अग्गि वा फुसित्ता चसद्दा जालं फुसित्तावि खलु पूरणे सधतो अण्णोग्ण- ४ उद्देश: गातसमागमतो संकुचंति तप्पमाणा, जहा मजारभएण मूसओ, तत्थ परियावजंतित्ति सञ्चओ आवअंति, धूमेण जालाहि वा | पतावेण वा मुच्छिता णिसण्णीभूया अग्गि परियावजंति, जं भणितं अग्गीभवंति, जे परियाजंति ते उदायंति, जतो एवं तेण | | ण एकं अग्गी चेव आरभंति, तदारंभे अण्णेवि सत्ता विणसंति, भणियं च-"दो भंते ! पुरिसा अण्णमण्णेण सद्धिं अगणिकायं०" | | तहा "जीवाणं एसमाघातो." तं परिष्णाय मेहावी जाव बेमि । प्रथमाध्ययनस्य अग्निकायाख्यश्चतुर्थ उद्देशकः समाप्त४।।
इदाणि वाउस्स अबसरो,सो य अचक्खुसोत्ति दुस्सद्वेयो, मा य सिक्खगोतं असद्दहमाणो विप्पडिवज्जेजा तेण उक्कमो, जं वणस्सई भण्णइ,एसेवकमो जेण सिक्खगो पडिवजइ, तेण चउहिं एगिदियकाएहिं परूवितेहिं सबलोगप्पतीते य तसकाए सुठ्ठ सहहिहिति | वायुजीवत्तं,(वणस्सई)पुण पाएण लोगो सद्दहति,तेण पुव्वं सो भण्णति, ण वाऊ, वणस्सती नवहिं दारेहिं भाणियव्यो,निज्जुत्ती पठितसिद्धा, तण्णो करिस्सामि' तं दंसितं वणसती, इति परिसमत्तीए, एवं परिसमचं समणलक्खणं भवति,जं पुवकतं समारंभं तं पवजं | अन्भुवगतो ण करेति,सम्मं उत्थाय, भणितं छज्जीवकायसंजमे अन्भुद्वितो, अहिकयकायस्स वा,मंता-जाणित्ता, मति से अस्थि
मतिमं-आमिणिबोहियनाणं घेप्पति, सुत्तं तत्थेव, अहवा मइग्गहणा सधनाणाई गहियाई, कायाणं अधिकयस्स वा अभयंविदित्ता, | अभयं सत्तरसविहो संजमो, अहबा सातंति वा सुई वा परिणिट्ठाणंति वा अभयंति वा एगट्ठा, तधिवक्खो असातंति वा दुक्खंति ॥३१॥