SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ तेजस्कायः श्रीआचारांग सूत्रचूर्णिः u tamMISHISHTRACHARPATRA DamINIMIRMILMIPARDPRILANDPREMUIPIAN जहा आइचो गहणक्खत्तताराणं प्रभं अभिभूय भाति तहा छउसत्थियनाणाणं अभिभृय संदेवमणुयामुराए परिसाए मज्झयारे परितिस्थिए अभिभूय 'दिढ दटुं अक्खातं, संजयत्ति पावउवरतेहि, 'जतेहिति जयणा दुविहा-पमतजयणा य अप्पमत्तजयणा य, पमत्तस्स का जयणा?,भण्णइ-पमत्तस्सवि कसायादिनिग्रहपरस्स इरियादिउवओगो पमत्तजयणा, अपमत्तजयणा तु अकसायवयणसज्झत्ति, तत्थ जयणग्रहणा दिग्घकालिया जयणा घेप्पति, अप्पमत्तग्रहणा इंदियादिपमादे बजेइ, तप्पडिपक्खभूतो पमत्तो तं पडुच भण्णति-'जे पमत्ते गुणहिए' जे इति अणुदिट्टस्म पमत्तो इंदियादिणा असंजतो पमत्तसंजतोवा 'गुणहिए'त्ति तंजहारंधणपयणपगासणादि जस्स तेहिं अट्ठो सो गुणट्ठिओ, अहवा नाणादितो जे णवि आतावणादीणि करेति, एवं सेसेविकाए आरभति से सडंडे पवुचतीतं काय दंडओ अप्पागं दंडेइ संसारे, अभिवुचति पव्वु वइ, जतो एवं तेण 'तं परिणाय मेहावी' 'तं' ति छजीवनिकाया अग्गि वा अभिनवपव्वइओ पव्वइउकामो वा अप्पाणं अणुमासेइ, गुरुमादी वा अणुमासंतिजो काए हणइ सो तेसिं दंडो भवति, तस्स घायस्म पच्छा दंडो भविस्सइ, अतो तं जागगापरिग्णार पचक्खाणपरिणाए य मेहावी भणितो । इदाणि तिसंजतो जातो 'णो' इति न कुजा यं समारंभं जं अहं पुवं असंजतो, किं ?, तहा पाएणं अट्ट परिजुष्णा दुसंबोध अयाणग आतुरपरिताविता जाव आतुरा परिताति संति पाणा तेउकाइए 'लजमाणा पुढो०' ध्रुवगंडियं भणिऊणं जाव से बेमि, 'संति' विजंति, जमिणं विरूबरूवेहि सत्थेहिं अण्णे वळणेगरूबा अगणिसत्थेग वहंति तं इमेण सुत्तेण। विभावितं विवरितं च भवति, तंजहा-पुढविनिस्सिता तसथावरा य कुंथुपिपीलिया अहिमंडुकादि तसा रुक्खगुम्मलतातणानि | थावरा, तणपत्तेहिं कुंथुमादि कटे घुणादि गोमये कुंथुपणगादि कयवरेवि कुंथुमादि 'संति संपातिमा' संति-विजंति संपातिमा ॥३०॥
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy