SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ चूर्णिः 1॥२९॥ - श्रीआचा तेउकायस्सवि णव पदाई वन्नेऊणं स एव जीवणिकायाहिगारो नदीसोतव्य अणुवत्तते जहा पत्थिवाणं पवाललवणंकुर-D | तेजस्कायः रांग सूत्र- फालियपहाणगजितगसद्दभूमिफोडगादि तप्पसिद्धीए हेतू भणिता जहा वा कणुया णिच्चेट्ठावि जीवा तहा पत्यिवावि जीवा, आउ. ४ उद्देश N| काएवि जलं(कलल)दगदिद्रुतो वुत्तो, इह तु जीवलक्खणत्तिदारे वणिजंते जरितस्य सरीरं उसिणं जह वा खोतओरति दिप्पति । देवसरीरं व सदा दीप्यमाणं ण अजीवो भवति तहा तेउक्काइया दिप्पमाणा जीवा भवंति, इंधनसंजोगेण विद्धिविगारोवलंभाओ य जीवा तेउक्काइया, सुत्ताणुगमे सुत्तं उच्चारेयवं, दुस्सद्धेयं तेउकायस्स जीवत्तं अतो आदिसुत्तं भण्णइ-से बेमिण पडिसेहे 10 लोगो-अग्गिलोगो जहा आउक्काइउद्देसए किंच-'जो दीहलोए सत्थस्स खेत्तण्णो' जे इति अणुद्दिद्वस्स दीहलोगो वण्डिइ लोगो, संचिट्ठणाए वणस्सइकालो दवपरिमाणेण व वणस्सइकाइया अणंता, अहवा दिग्धसरीरत्ता दिग्घलोगो, जोयणसहस्सं | साइरेगं, अहवा सव्वत्थोवा बादरा तेउक्काइया पज्जत्तया, ततो अण्णे जीवनिकाया अणंतगुणा, ठितीवि अड्डाइज्जा राइंदिया, इतरेसिं दिग्धतरिया, तेण दीहलोगो, तस्स दीहलोगस्स किं ?; सत्थं अग्गी, जो एयं जाणाति, एसो आयावगनामस्स उज्जोवगनामस्स य उदएणं सेसकाएहितो विसिस्सति, 'असत्थस्सति ण सत्थं असत्थं सो संजमो नतं कस्सइ य सत्थं भवति, अगणिकायसंजमो वा, जे असत्थस्स० से दीहलोगसत्थस्स०,गतिपञ्चागतिलक्खणं एयं, केण भणितं एतं?, भण्णति-'वीरेहिं एतं अमिभूत दिद' णिचं आत्मनि गुरुषु च बहुवचनं, तेण वीरेहिं एतं अभिभूत, सब्बतित्थगरग्रहणं वा बहुवयणेनं, अहवा केवलिग्रहणं गणहरग्रहणं च, 'एतं'ति छजीवनिकायचक्कं अगणिजीवत्तं वा, अभिभूय'त्ति तत्थ दव्वे जहा साहस्समल्लेण सत्तुसेणा | || सरवडत्तेण अमिभूता, जहा वा आदिच्चेण तमो, भावाभिभवे तु चत्तारि घाइकम्माणि अभिभूत परीसहा उबसग्गे य अभिभूय, अहवा||||॥२९॥
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy