________________
अप्कायः
श्रीआचाशंग सूत्र
चूणिः ॥२८॥
mmmsant AmranipahUNImurarunaavaniasathimaa
APAM HOMMITAMANN
महातवोतीरोदगं सचेयणं, जया सीतलीभूतं तदा समावपरिचाएण अचेयणं, लवणमहुरअंबउदगाणं अण्णोष्णं सत्थं, दुब्भि-A गंधं च पाएणं अचित्तं भवति, सकायसत्थे परकायसत्थे भंगा चत्वारि, तंजहा-थोत्रं अधोवेणं०, एतं सत्थं 'अणुवीय पास'ति सयमतीए चिंतेत्ता परतो वा सोतव्यं, न सहसा फासुयंतिकाउं घेत्तव्वं, 'पुढो सस्थं पवेदितंति बहृणि आउक्कायसत्थाणि भगवता पवेदिताणि उस्सिचणे य पाणे, जे कुतित्थिया उदगं पिवंति ते णियमा हिंसगा उदगम्म तदस्सिताणं च, अहिंसं घोसिना तत्कारी तद्दोसी पभिलंगमउणी वा, अदुवा अदिण्णादाणं' ते लोगगडादिएसु जइवि पुधाणुण्णायत्तणेणं ण अदनं नहावि णदीए वा वासोदकं वा उवजीवंताणं अदत्तं भवति, जेसि वा ते सरीरा तेहिं अणणुण्णायं, अह सामिअणुण्यात णिहोसं तो सामिअणुण्णायं महिसं छगलं वा घातेंतो णिहोसो भविजा, ण य सो णिद्देसो, कुतित्थिया तेहिं तेहिं कारणेहिं उदगसमारंभं करेंति नेवि अविरता, तंजहा-'कप्पडणे २' द्विरभिहिता वीप्सा केसिंचि पातुं कप्पति, ण ण्हातुं, आजीविगसर
खागं च, नचणियाण ण्डातुं पातुं च, केसिंचि हाणपियणहेतुं भंडोवगरणचरूवमसादीणं पक्खालणहेऊ, केसिनि परिपूतं, केसिंचि अपरिपूतं, केसिनि परिमियं, केमिचि अपरिमियमिति, अदुवा विभूमापनि विभूमा नाम ण्हाणहत्थपादमुहवत्थादिधोवणं च 'पुटो नि पत्तेयं व्हागादिसु बहुसु कारणेमु, अथवा 'पुढो सत्येहिंति पिधप्पिहेहि सत्थेहिं उस्सिचणा य पाणे गाहा, 'विउति नि जीविया ववरोवेति, अहवा हाणादिसु विउव्वदृत्ति, 'एथवि तेमि णो णितरणा' जइविण्हाणपियणधोवणादिसु परिमियारंभं करोति तहावि ते अविग्या, माहणं उदगारंभविस्याणं जहाऽकरणं भवति सर्वप्रकारेण विरता भवंति । 'पत्य सन् समारभमाणस्म जाव परिसमत्तं"ति॥ इति सत्यपरिणाअज्झयणचुगणी नहओ उद्देसो परिसमत्तो।।
Primar
DultimMINISTIANELINE