SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ अप्कायः श्रीआचाशंग सूत्र चूणिः ॥२८॥ mmmsant AmranipahUNImurarunaavaniasathimaa APAM HOMMITAMANN महातवोतीरोदगं सचेयणं, जया सीतलीभूतं तदा समावपरिचाएण अचेयणं, लवणमहुरअंबउदगाणं अण्णोष्णं सत्थं, दुब्भि-A गंधं च पाएणं अचित्तं भवति, सकायसत्थे परकायसत्थे भंगा चत्वारि, तंजहा-थोत्रं अधोवेणं०, एतं सत्थं 'अणुवीय पास'ति सयमतीए चिंतेत्ता परतो वा सोतव्यं, न सहसा फासुयंतिकाउं घेत्तव्वं, 'पुढो सस्थं पवेदितंति बहृणि आउक्कायसत्थाणि भगवता पवेदिताणि उस्सिचणे य पाणे, जे कुतित्थिया उदगं पिवंति ते णियमा हिंसगा उदगम्म तदस्सिताणं च, अहिंसं घोसिना तत्कारी तद्दोसी पभिलंगमउणी वा, अदुवा अदिण्णादाणं' ते लोगगडादिएसु जइवि पुधाणुण्णायत्तणेणं ण अदनं नहावि णदीए वा वासोदकं वा उवजीवंताणं अदत्तं भवति, जेसि वा ते सरीरा तेहिं अणणुण्णायं, अह सामिअणुण्यात णिहोसं तो सामिअणुण्णायं महिसं छगलं वा घातेंतो णिहोसो भविजा, ण य सो णिद्देसो, कुतित्थिया तेहिं तेहिं कारणेहिं उदगसमारंभं करेंति नेवि अविरता, तंजहा-'कप्पडणे २' द्विरभिहिता वीप्सा केसिंचि पातुं कप्पति, ण ण्हातुं, आजीविगसर खागं च, नचणियाण ण्डातुं पातुं च, केसिंचि हाणपियणहेतुं भंडोवगरणचरूवमसादीणं पक्खालणहेऊ, केसिनि परिपूतं, केसिंचि अपरिपूतं, केसिनि परिमियं, केमिचि अपरिमियमिति, अदुवा विभूमापनि विभूमा नाम ण्हाणहत्थपादमुहवत्थादिधोवणं च 'पुटो नि पत्तेयं व्हागादिसु बहुसु कारणेमु, अथवा 'पुढो सत्येहिंति पिधप्पिहेहि सत्थेहिं उस्सिचणा य पाणे गाहा, 'विउति नि जीविया ववरोवेति, अहवा हाणादिसु विउव्वदृत्ति, 'एथवि तेमि णो णितरणा' जइविण्हाणपियणधोवणादिसु परिमियारंभं करोति तहावि ते अविग्या, माहणं उदगारंभविस्याणं जहाऽकरणं भवति सर्वप्रकारेण विरता भवंति । 'पत्य सन् समारभमाणस्म जाव परिसमत्तं"ति॥ इति सत्यपरिणाअज्झयणचुगणी नहओ उद्देसो परिसमत्तो।। Primar DultimMINISTIANELINE
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy