________________
श्रीआचारांग सूत्र
चूर्णिः ॥२७॥
e
%
लोगं अमाइक्खंति !, जे अपरिजुण्णो दुस्संधो वा आउरा परिताविता, सीसो भणइ-भगवं! आउकाओ अञ्चत्थं दुग्गेज्झो | अप्कायः ण सुणेति ण पासति णग्याति ण रसं वेदेति ण सुहदुक्खं दीसंति वेदेता ण चलणं ण फंदर्ण णावि उस्सासो णिस्सासोवा दिस्सइ, | स कहं जीवो', एत्थ दिटुंतो 'जह हथिस्स सरीरं' गाहा (११०-४०) जं च णिज्जुतीए आउक्कायजीवलक्खणं जंच | अन्जगोबिंदेहिं भणियं गाहा, आयरिएहिं सीसो परियच्छावेयब्बो, आणाए य सद्दहणा, आउकाइए जीवे जो ण सद्दहइ सो मिच्छाद्दिट्ठी अणगारतणं तस्स कतो?,'लज्जमाणा पुढो पास' एस आढतं पुढविक्काइयउद्देसयगमेणं धुवगंडिया सुत्तत्थतो भाणियव्वा, अप्पेगे अंधमझे जाव संपमारे य पच्छा से बेमि संति पाणा उदगणिस्सिता'(२४-४५) से इति णिइसे सोऽहं बेमि 'संति' विजंति पायसो उदए सबलोए पतीता पूतरगादि तसा विजंति तदस्सिता, ण उदगं जीवा जहा सक्काणं, अण्णेसि णवि उदगं जीवा णवि अस्सिता जीवा जे पूतरगादि, ते खित्तसंभवा ण आउक्कायसंभवा, 'इह च खलु भो! अणगाराणं' 'इहे'ति इमंमि पवयणे च समुच्चये, खलु विसेसणे, किं विसेसयति ?-णायपुत्तसिस्साणं अणगाराणं, ण अण्णेसिं, उदयजीवे वियाहिते, चसद्दो उदगणिस्सिता य पूतरगादि, ते ण खेत्तसंभवा, एत्थ भंगा-कत्थइ उदगं तसावि, कत्थइ उदगंनो तसा, कत्थइ उदगं निज्जीवं तसा, कत्थइ उदगंपि निज्जीवं तसावि णत्थि, सो पुण आउक्काओ तिविहो, तंजहा-सचिचो अचिचो मीसओ, कहं अचित्तो भवति ?-'सत्थं चेत्थ अणुवीइ पास' तंजहा 'उस्सिचणा य पाणे गाहा (११३-४१) किंची सकाय| सत्थं' (११४-४२) अहवा वण्णरसगंधफासा सत्थं, वण्णो उण्होदगं अग्गिपुग्गलाणुगतं इसित्ति कविलं भवति गंधतो धूम-100 | गंधि य, जत्थ गंधो तत्थ रसोवि विरमं वा रसएणं, फरिसओ उण्हं, किंचि उण्हभूयंपि न अचेयणं जहा अणुब्बत्तो दंडो, सभावेण ॥ २७॥