________________
एगत्तपुहुत्तेण, सामिसे एगत्ते घतस्स मंडो सारो, बहुत्ते रुक्खाणं सारो, करणे मणिसारेणाभरणेण सोभती राया, बहुत्ते मणिश्रीआचा
D| सारादि रांग सूत्र- सारेहिं सोभति, अहिगरणे एगत्ते संथडदहिमि कुसुमं उद्वितं, बहुत्वे संसारेसु कुलेसु दिब्बं पडति, अहवा दव्बसारे इमा गाहा
चूर्णिः सत्तहिं पदेहिं अणुगंतव्वा 'सवस्सथूलभारिय' (२३९-१९७) पुव्वद्धस्स पच्छिमद्धेणं विभासा, तंजहा-सव्वस्सं जहा कोडि॥१५५॥ सारं कुलं, थुल्लसारं भेंडं एरंडक8 वा, जस्स वा जं सरीरं थुल्लं ण किंचि विण्णाणं अस्थि सो थुल्लसार एव, केवलं भारसारो पत्थरो
वइराति, मज्झसारो खइरो, देससारो वंझो(अंबो) जं भणिनं-तयासारो, पहाणसारो जत्थ पहाणो सचित्ताचित्तमीसाणं दव्वाणं, 01| सचित्ते पहाणो दुपयाणं भगवं तित्थगरी तदणंतरं चक्की तस्याप्यनन्तरं वासुदेवबलदेवा, चतुष्पदाणं सीहो, अपदाणं चंदणरुक्खो,
अचित्ताणं वेरुलिओ, मीसयाणं स एव आभरणभूसितो गिहवासे तित्थगरो, सरीराणं ओरालियं सारभूतं, जेण सिज्झति, कसिणं Mवा सुहं अहिगच्छिजइ, भावे 'फलसाहणता'गाहा (२४०-१९७) भावे फलसाहणता सारभूता, तत्थ फले कम्मक्खयो, कम्म
क्खयस्स फलं सिद्धी अव्वाबाहसुहं, तस्स 'साहणता नाणदंसण' अद्धगाहा, चउसुवि एगतं, कम्हा भावसारेण अहियारो', भण्णति'लोयम्मि कुसमएसु य' गाहा (२४१-१९७) लोगो ताव ब्रवीति-तिण्हं आश्रमाणां गिहाश्रम एव प्रधानो, सो सेसअस्स-1 मेहिं उवजीविजइ, ततो य तेसिं उप्पत्ती, कुसमया तिणि तिसट्ठा कागपरिग्गहकलंकलग्गा, संखा ताव पत्ताण उवभोगो, तावसावि कामे सेवंति, भिक्खुगा विहाराहारसरीरसक्कारकलंकलग्गा. तहावि कालदोसेण ते पुजंति, दोहिं ठाणेहिं दुस्समं ओगाई जा| णिजा, तंजहा-अधम्मे धम्मसण्णा० असाहू पुजंति' अतो ते निस्सारत्ता ण आश्रयितव्याः, सारो तु आश्रयितव्य, सो इह परस्थ य हितो, सो य नाणदंसणतवचरणगुणा हितहाए, जतो एवं तेण 'जहिऊण संक' गाहा (२४२-१९७) संकंति वा कखंति वा, D||१५५।।
Vवा सुहं आगामी अव्याबाहसुहं, तस्स साहणता ना ताव ब्रवीति-तिण्ई आश्रमाणां AAP ताव पत्ताण उवभोगो, ताव- ID)