SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ मात्रबादि श्रीआचारांग सूत्र चूर्णिः २ अध्य० ५ उद्देश: ॥७९॥ melan allu | मतं जाणाति मातण्णो अपणो जस्स वा दायब्वं उभयस्स वा 'अद्धमसणस्स०' एतं साधारणे काले जाव जहिं काले मत्ता, अहवा. वत्थु वत्थु आसज्ज मत्ता भवति, खित्तं जाणति खित्तप्णो, भिक्खायरियाकुसलो, जेसु वा खेतेसु पडिमाए कप्पेण वा हिंडिजति दूरं वा पविसज्जति ण दूरं, एवमादी खित्तं जाणति खित्तप्णो, खणण्णो णाम निवावारत्ता ण रुचति वीसति कहेति वा जेण अणेसणा भवति, अण्णेण वा कोउएण आगमणेण वा वाउला, विणयण्णो णाम देवतगुरुसमीवे वा जहा तहा परगिहण पविसइ, भणियं च-'दवदवस्स ण चरेज्जा, ण य अतिभूमि गच्छेज्जा, ण दीणो ण गवितो;ण इंदियाणि आलोएज्जा, ण गुज्झथाणाई आभरणादीणि य चिरं निरिक्खए, ण मिहुकहासु उवधारणं देज्जा', एवमादि विणयण्णे, आतपरउभयसमए जो मुणइ स समयण्णो, अणेसणादोसा, पुच्छिओ, को एत्थ दोसो, सुई उत्तरं देहिति, किं च 'समणुण्णा परिसंकी' अविय एरिसगं गिहीण वारेंता गिण्हंति असढभावा सुबिसुद्धं एसियं समणा, भावण्णे ति देंतस्स पियमप्पियं भावं जाणइ भावण्णो, अहवा अभोज्जे गमणातिया 'परिग्गरं अमामीणे'ति परिग्गहो णाम अतिरित्तं संजमोवकरणातो जं भंडयं, भणितं च-जं जुज्जति उबगारे उवगरणं तंसि होति उबगरणं' इह तु आहाराधिकारे वट्टमाणे जत्तियं अणेसणिज्जं किंचि दवं तं संजमस्स उपघातोत्तिकाउं जिणेहिं पडिकुटुं भवतित्ति, एसणिज्जंपि अतिमत्ताए ण पित्तव्यं, मत्ताजुत्तंपि ण एतं मम गुरुमाईणं ण एतं, 'कालेऽणुहाए' सति य उट्ठाणकम्मबलवीरियपुरिसगारपरकमे, आह-जति उट्ठाणबलाण एगट्ठा तं तेण बलग्रहणा उट्ठाणग्रहणा य पुणरुतं एसणिज्जति, | भण्णति-अधिवरीयकारणा ण पुणरुतं, तत्थ नाणं इदं करणं, कालो बलं खित्तं अविवरीयं आयरियव्वं तेण ण पुणरुत्तं, 'अपडिण्णो णाम अहं एगो उवभुजेहामि अण्णेवि एतं गुरुमादी भोक्खंति पाहंति वा, एयाए परिणाए गिण्डइ, ण आयवडियाए, sam ॥७९॥ MANI
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy