________________
श्रीआचारांग सूत्र
चूर्णिः २अध्य० ५ उद्देश ॥ ८ ॥
| तेण अपडिण्णो, अहबा अपडिण्णायेसु कुलेसु गिण्हइ, ण य एतं परिणं करिता गच्छति जहा अमुगकुलाणि गच्छोहामि सो एपणाध्ययअपडिण्णो, जो विकरणो एगागी सोऽवि नाणादीणं अट्ठाए गेहति, 'अयं पिंडसंघी'ति आढवित्ता जाव 'कालेऽणुहाए अपडिण्णो'
नोद्धारादि एतेसिं एगाहियारिएहिं सुत्तेहिं एक्कारस पिंडेसणाओ णिज्जूढाओ। 'दुहओ चित्ता' रागं दोसं च अणेसणिजं रागद्दोसेहिं घिष्पइ भुंजति वा तेण ते दोऽवि छित्त्वा-वोडित्ता छित्तुं, णियतं जाति णियाति, अहवा दुहतो छेत्ता भोयणे सइंगालं सधूमं उग्गमकोडिविसोधिकोडिदोसे० य, वत्थग्गहणेणं खोमिया गहिया, पडिग्गहग्गहणेण सब्याई पाताई सूयिताई, कंबलग्गहणेणं उण्णियाणि मूयिताई, पाउरणअत्थुरणपत्तणिजोगो पादेसु, पायपोंछणग्गहणेणं रयहरणं, एवमोहिओ अवगहिओय सन्चो मूयितो भवति, एत्तो वत्थेसणपाणेसणाओ निज्जूढाओ, अवगिज्झतीति उग्गहो पंचविहो, तंजहा-देविंदोग्गहो राउग्गहो गाहावइ० सागारिय० साह-11 म्मिय. एत्थ सवाओ उग्गहपडिमाओ गहियाओ, एत्तो चेव निज्जूढाओ, उग्गहकप्पओ एत्थ चेव सुत्ते कीरति, कडासणं सहायि आसणाणि, जं भणितं भत्तट्ठाए, अहवा कडग्गहणा संथारगा गहिता, ते ततिए सिञ्जाउद्देसए वण्णिजंति, आसणगाहणा सेजा मूयिता, एत्तो सुत्ता सेजा णिज्जूढा, एतेसिं सव्वेसिं वत्थपादाणं सवामगंधं परिणाय अदिस्समाणो कयविक्कएहिं से ण किणे | ण किणावए किणंतं नाणुजाणए तिविहेण जोगतिय से कालण्णे एवं सम्बोगरणाणवि जं जत्थ संभवति तं तहा भाणियव्वं, एयाणि पुण आहारादीणि केसु जाएजा ?, भण्णति-'एतेसु चेव जाएजा' 'एते' इति जे ते पुवं भणिता जमिणं विरूवरूवेहिं तंजहा अप्पणो से पुत्ताणं एवमादि, एतेसु सिजाआहाराति आयट्ठाए णिट्ठियाणि जाएजा-मग्गिजा, जाएत्ना लद्धा णिरामगंधाणि उबजीविजा, सो एवं जायमाणो जता लभे तदा लद्धे अणगारो पुषभणितो मात्रा-परिमाणं जहा ण पच्छाकम्मं करेति
SAIDAI
INESSINDIA
E
mat