SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ श्रीभाचागंग सूत्र चूर्णिः २ अध्य० ५ उद्देशः ॥८ ॥ जहा वाण परिहावाणिया भवति तं च मायं जणिज्जा से जहेतं भगवया' 'सेति निदेसे जहेब एयं-आहारे मत्तापमाणं| एपणाध्ययभणियं भगवया बदमाणेणं तहेब इमंपि जाणित्ता आयरियव्वं, अहवा से जहेतं आहारमत्तापरिमाणं एवं वत्थे पत्ते उग्गहे नोद्धारादि सेज्जासंथारगेसु य सम्वत्थ जाणियब्वं, णेव अतिरित्तउवहिणा भवियन्वं, ण वा अतिरित्तसिज्जासणिएणं, अहवा जं भगितं जं च भणिहिति तं तहेब आयरियध्वं, एवं भगवया पवेदितं, लाभोत्ति ण मजेनेति लामे सति मदोन कायव्यो, जहा अहं लभामि, सेमा ण लभंति, 'अलाभे व ण सोएन्जा' अहं मंदमग्गो न लभामि, भणियं च-"लभ्यते लभ्यते साधु, साधु एव न लभ्यते । अलब्धे तपसो वृद्धिलब्धे देहस्य धारणा ॥१॥ 'बहुं लधु ण णिहे' अपिपदत्थे पहुंपि णिद्धं पणीतं वा भुत्तसेसं ण मिहे, किं पुण अप्पं, णिहेत्ति रति परिवसावेतीति, पगासं अप्पगासं वा, एयाणि आहारादीणि उप्पायंतो परिग्गहा ओसकेज, अवसकणं अपवत्तणं, अहं एतं आहारं वत्थं सयं परिभुजीहामि, ण अण्णस्स दाहामि, एताओ सयंगाहपरिग्गहाओ अप्पाणं ओसके, आयरियसंतियं एतं, अणेसणिजं च बजेति, मुच्छ वा ण करेति, एवं ओसकियं भवति, अतिपसत्तं लक्वर्ण | बहुयंपि लर्बु ण णिहे, परिग्गहतो अप्पाणं ओसकेज्जा, जं वत्थपत्तादीणिवि तहेव भण्णिहिति, तेण भण्णा-'अण्णहा:अण्णपगारेणं अण्णहा, वत्थपत्तादीणि अप्पाणि दव्वाणि ण णिहेयव्वाई, किनु बहणि ण णिहेयव्याई ?, अहवा 'अण्णहा पासे'ति | एयं धम्मोवगरणं, ण तेण विणा सक्केति धम्मो णि फादयितुं, तेण ण ताई परिहारयति, अहवा जहा घरत्था परिग्गहबुद्धिए ण तहा मएवि, किंतु ?, मम एतं आयरियसंतगं धम्मोवगरणं, जहा अस्सस्स अण्णं भंडं, अहवा समुद्दे ण विणा तरणेण तरिजति, पढिजइ य-'अण्णतरेण पासारण परिहरिजा' इमं अण्णं इमं च अन्नं अन्नतरं, पासागं णाम णीसरणोवातो, तंजहा-ण मम एतं, ॥ ८१ ॥
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy